SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीयं Acharya Shri Kailassagarsuri Gyanmandir و ७३० , श्रती ययोः तौ पृथगाजती ब्रीहियवहोमो प्रयुञ्जीत कुर्य्यात् । ननु, पृथगाती, - इत्येतदवाच्यं; ब्रीहियव हामौ - इति द्विवचनबलात् होमयोर्द्वित्वावगतेः । न इत्याह । कस्मात् ? । यस्मात् व्रीहियत्रयोर्द्वन्द्वबलादितरेतरयोगावग तेर्मिलितयोर्त्रीहियवयोर्हेोमः स्यात् । तस्मादे केकमन्त्रेणैकैकस्य होमार्थं पृथगाड़ती, इति वचनम्। एवञ्च, वङ्गमाविति मन्त्रेण व्रीहिहोमः शङ्खश्वेत्यनेन च यवहोमः स्यात् । तथा चोक्तम् । ४ प्र. का. ] " वशङ्गमाविति व्रीहीन शङ्खशेति यवांस्तथा । सावित्यत्र नामोक्का जुहुयात् क्षिप्रहेामवत्" ॥ इति । श्रस्माद्वचनात् चिप्रहामोऽयम् । श्राह । श्रमौ — इत्येतस्मिन सर्व्वनाम्नि नाम ऊहित्वा जुहुयात्, — इतुकम् । न ज्ञायते ; कस्य नाम्न ऊहः ? — इति । तद्वक्तव्यम् । यस्यात्मनि प्रमादमिच्छति, तस्य,—इति ब्रूमः । कस्मात् ? | औचित्यात् । उत्तरसूत्रपर्थ्यालाच - ७ नाच्च ॥ ० ॥ ७ ॥ ॥ यस्यात्मनि प्रसादमिच्छत्तस्मै ॥ ८ ॥ 2 यम्य - अविशेषात् स्त्रिया: पुरुषस्य वा आत्मनि स्वस्मिन् विषये, प्रसादं प्रसन्नतामिच्छेत् अभिलषति, तस्मै, इति व्यत्ययाच्चतुर्थी । " तस्य नाम ऊहित्वा, -- इति सूत्रशेषः । श्रथवा । तस्मै, - इति ताद चतुर्थी बोद्धव्या । यस्यात्मनि प्रसादमिच्छेत्तदर्थं तमुद्दिश्य व्रीहियवामी प्रयुञ्जीत - इति गतेन संबन्धः । श्रन्याऽपि वचन व्यक्त्या तस्यैव नाम्न ऊहः, — इत्यवगच्छामः । तं प्रसादयितुम् - इति For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy