SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [४प्र.का. ] तदवाच्यम् ; ननु जुहोति चोदनया खन्चेतत् प्राप्नोति । न - इत्याह । कस्मात् ? । यस्मादग्निमुपसमाधाय - इत्येतदवचने चतुष्पथे खल्वमौ हामः स्यात् उदकद्रवाक्षततण्डुलानाम् । तस्मादेतदुच्यते ॥ ॥ २ ॥ ॥ गृह्यसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir प्राङुत्क्रम्य वसुवन रधीत्यूर्द्ध मुदीक्षमाणो देवजनेभ्यः ॥ ३ ॥ , ७२७ प्राङ् प्राङ्मुखः, उत्क्रम्य श्रग्नेः सकाशात् कतिचित् पदानि गत्वा । वसुवन एधि,—– इति यजुषा चिरभ्यस्तेन, - इत्यर्थः । कुतः ? । पद्य - मानमन्त्रकाण्डे तथैवैतस्य यजुषः पाठात् । ऊर्द्धम् उपरिष्टात् । उदीक्षमाणः ऊर्द्धमवलोकयन्, देवजनेभ्यः देवजनानुद्दिश्य । प्रकृतानामक्षतानामञ्जलिमुत्सृजेत् इति सूत्रशेशः । " ऊर्द्धम् ” - इति पदस्योत्सर्गेण संबन्धो न तु ईक्षणेन । कथं ज्ञायते ? । उदीक्षमाणः,इति उपसर्गेव तदवग तेरनर्थकत्वापत्तेः । इदमिदानीं मन्दिह्यते । वसुवन एधि - इत्येतद्यजुः किमुत्क्रमणेन संवध्यते, आहोस्विडुदीक्षणेन, उताहो उत्सर्गेण ? –इति । उत्कमणेन, - इति केचित् । तदसङ्गतम् । कस्मात् ? | यस्मादेवं सति अक्षतबलिरमन्त्रकः स्यात् । तच्चानिष्टम् । श्रव्यक्तस्य प्रधानसंबन्धसिद्धातोऽप्येवमुपरुध्येत । श्रतएव, उदीक्षणेन संबन्धः, -- इत्यपि नाद्रिया - महे । अपरेतु, – देवजनेभ्यः, -इति चतुर्थीनिर्देशादयमेव नमस्कारान्तो बलिमन्त्रः, -- इति मन्यमानाः, -वसुवनेति मन्त्रस्योत्क्रमणेन संबन्धम् इच्छन्ति । तदप्यसुन्दरम् । कस्मात् कारणात् ? । इति करणाभावात्। एवं खल्वभिप्रेयमाणे, “इन्द्रायेति पुरस्तात्” – इत्ये For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy