SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ७ का. ] स्यात् । देशकीर्त्तनस्य खल्वभावे, तत्तद्देशानामेव वलीनां ते ते मन्त्राः, — इत्यत्र कारणविशेषाभावात् यथापठितैरेव मन्त्रैरादिता दिनु ततेा विदिक्षु बलिहरणोपपत्तेर्व्यतिहारस्य वक्तुमशक्यत्वात् इत्यस्तु किं विस्तरेण ॥ ० ॥ ४० ॥ ० ॥ गृह्यसूत्रम् । ७२३ यस्यानुपूर्व्यस्य येषाञ्च मन्त्राणां व्यतिहारो निषिद्धः, त इदानीमभिधीयन्ते देवताश्च बलीनाम्, - इन्द्रायेति पुरस्ता हायव इत्यवान्तरदेशे यमायेति दक्षिणतः पितृभ्य इत्यवान्तरदेशे वरुणायेति पश्चान्महाराजायेत्यवान्तरदेशे सोमायेत्युत्तरता महेन्द्रायेत्यवान्तरदेशे वासुकय इत्यधस्तादूर्द्धं नमो ब्रह्मण इति दिवि ॥ ४१ ॥ ऋजुरक्षरार्थः । अधस्तादिति नीचेदीनमुपदिशति । ऊर्द्धमिति ब्रह्मबलावन्वेति । ऊर्द्धम्, -इति ऊर्द्धमुत्क्षिप्य दानार्थम् । दिवि - इति दिवं मनसि निधाय निक्षेपार्थम् । वलिहरणमन्त्राणाञ्चामी - षामन्ते नमस्कारः स्यात् । कुतः ? | "मुझे नम इत्येवं बलिदानं विधीयते । बलिदानप्रदानार्थं नमस्कारः कृतो यतः” । इति प्रकृतौ तथादर्शनात् । पितृभ्यः, -- इत्यत्र चान्ते स्वधाकारः स्यात् । कस्मात् ? । “स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा” । इति वचनात्। ब्रह्मबलौ तु यावदुक्तत्वादादित एव नमस्कारः स्यात् । 4 y 2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy