SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [४ प्र. ७ का. ] www.kobatirth.org गृह्यसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir ७१६ महाव्याहृतयः ॥ ३५ ॥ तिस्र एव । ताभिरपि तिस एवाजतयो होतव्याः || || ३५ ॥ ० ॥ प्रजापतय इत्युत्तमा ॥ ३६ ॥ प्रजापतये स्वाहा, - इत्यनेन मन्त्रेण उत्तमा अन्त्या श्रतिहतव्या । ह | निर्देशबलादेव प्रथमोत्तमले सिद्धे, प्रथमा, – इति उत्तमा, - इति चावाच्यमिति चेत् । न । श्रर्थवत्त्वात् । कः पुनरर्थः ? | उच्यते । अनयोः प्रथमात्तमत्वमभिदधानः खल्वनयेोरेवाजत्योश्चरुभागाभिसम्बन्धं ज्ञापयत्याचार्य्यः, न सर्व्वी सामाजतीनाम् । तस्मात्, 'वामदेव्यचः ' ' महाव्याहृतयः ' - इत्यन्तरालसूचिताः षड़ाजतय श्राज्येनैव स्युः, न चरुणा । तथा चोकम् । “आश्वयुज्यां तथा कृष्यं यज्ञकर्मणि याज्ञिकाः । यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते । द्वे पञ्च द्वे क्रमेणैता हविराजतयः स्मृताः । शेषा आज्येन हातव्या इति कात्यायनोऽब्रवीत्" । इति । सोऽयमर्थः । रघुनन्दनादयस्त्वेतदजानन्तः सदी एवं चबीजतीरिच्छन्ति । तदशास्त्रम् ॥ ० ॥ ३६ ॥ ०॥ हुत्वा दश वलीन् हरेत् ॥ ३७ ॥ ऋजुरतरार्थः । श्रभिधानादेव प्राप्तत्वात् हत्वा - इत्येतदवाच्यमिति चेत् । न । सम्बन्धकरणार्थत्वात् । हुत्वा – इति पुनर्वचनं खलु हामवलिहरण्योः सम्वन्धकरणार्थम् । सम्बन्धकरणस्य च प्रयोजनम्, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy