SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीय - गृह्यसूत्रे चतुर्थप्रपाठकस्य सप्तमी का ण्डिका । अथेदानीं प्रकरणान्तरमारभते, अवसानं जोषयेत* ॥ १ ॥ > श्रवस्यन्ति निवसन्त्यस्मिन् — इत्यवसानं गृहार्थं भूम्यानमिहाभिप्रेतम्, न गृहमेव । कथं ज्ञायते ? । 'समं लोमशम्' - इत्यादि विशेषणानां सामर्थ्यात् । ' तत्रावसानं प्रागद्वारम् - इत्यादिसूत्रेणोपपत्तेश्च । तदिदमवसानं जोषयेत, - 'जुषी प्रोतिसेवनयो: ' - इति स्मरणात् सेवेत, परिगृह्णीयादित्येतत् ॥ ० ॥ १ ॥ ०॥ श्रवमानमिदानीं विशिनष्टि, चयोदशभिः सूत्र: " ममं लोमशमविभ्रशि ॥ २ ॥ समं समानम्, अनिम्नाच्चमित्यर्थः । लोमशम् । लोमानीव कोम - लानि तृणानि यत्र विद्यन्ते, तदिदं लोमशमित्युच्यते । अथ वा । 'तृणानि भूमेर्लेीमानि' – इति वचनात् यथाश्रुत एवार्थः । श्रविभ्रंशि । यत्र कृतस्य मनो नदीतीरभेदवृक्षपातमतङ्गजादिभिर्विभ्रंशो विनाशो न सम्भाव्यते, तदिदमविभ्रंशि । 'श्रवमानं जोषयेत' – इति सर्व्वत्र सम्बध्यते ॥ ० ॥ २ ॥०॥ * जोषयेत्, - इति पाठान्तरम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy