SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६८ www.kobatirth.org गोभिलीय Acharya Shri Kailassagarsuri Gyanmandir परिवेषादिकमाचमहे । तदिदं सान्निपातिकमुपरिष्टाद्वैतं भवति । दीक्षा. पुरश्चरणं त्रिरात्राभोजनादिकमित्येतत् । उपरिष्टात् कर्मणः पश्चात् दीक्षा यस्य तदिदमुपरिष्टाद् देवम् ॥ ० ॥ १३ ॥०॥ काम्यपरिभाषामभिधाय, अथेदानीं काम्यानि कर्माण्यभिधीयन्ते, - अरण्ये प्रपदं प्रयुञ्जीत दर्भेपासीनः ॥ १४ ॥ [४ प्र. ५ का. ] अरण्ये प्रपदं यथोक्तलक्षणं प्रयुञ्जीत । कथम् ? । श्रासीनः उपविष्टः । क्क ? | दर्भेषु कुशेषु ॥ ० ॥ १४ ॥०॥ दर्भेषु, — इत्येतदिदानीं विशिनष्टि,— प्राक्कूलेषु ब्रह्मवर्चसकामः ॥ १५ ॥ ब्रह्मवर्चसमध्यवनाश्रयं तेजः । तत् कामयते इति ब्रह्मवर्चसकामः । स खल्वयं ब्रह्मवर्चसकामः, प्राक्कूलेषु प्रागग्रेषु, दर्भेय्वामीनः श्ररण्ये प्रपदं प्रयुञ्जीत —– इति सम्बध्यते । केचित् पूर्व्येण सूत्रेण महास्यैक सूत्रतामिच्छन्ति ॥ ० ॥ १५ ॥ ० ॥ उदक्कूलेषु पुत्रपशुकामः ॥ १६ ॥ पुत्रान् पशूंश्च यः कामयते, – सेाऽयं पुत्रपशुकामः, उदक्कूलेषु उदगग्रेषु दर्भेय्वासीनः अरण्ये प्रपदं प्रयुञ्जीत इत्यनुवर्त्तते ॥०॥ १६ ॥०॥ उभयेषभयकामः ॥ १७ ॥ ब्रह्मवर्चसकामः पुत्र पशुकामश्च उभयं कामयते,—इत्युभयकामः मिलितेोभयकामः - इत्येतत् । अपर श्राह । “उभयकामः ' - ब्रह्म ; For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy