SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [8 प्र. 8 का. ] www.kobatirth.org गृह्यसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir ළු नाम ? । यथा पूर्व्वान्यष्टकादीनि श्रवश्यकर्त्तव्यानि एवमिदमप्येतस्मिन् निमित्ते सत्यवश्य मेव कर्त्तव्यम्, इति । श्रतः शब्दो हेत्वर्थ: । यस्मात्; " ऋतामृताभ्यां जीवेत्तु मृतेन प्रम्टतेन वा " । इति कृव्यापि जीवनं मन्वादीनामनुमतम् । अतः एतस्मात् कारणात् । हलं लाङ्गलं तस्य आभिमुख्येन योगो हलाभियोगः, -कृषिप्रारम्भः, —इत्येतत् ॥०॥२७॥° ॥ पुण्ये नक्षत्रे स्थालीपाकः श्रपयित्वैताभ्यो देवताभ्यो जुहुयात्, - इन्द्राय मरुद्भ्यः पर्य्यण्यायाशन्यै भगाय || ॥ २८ ॥ ऋजुरक्षरार्थः । देवतानां विसमामकरणं निर्वापहामयेोः पृथक्त्वप्रज्ञापनार्थम् ॥०॥२८॥०॥ सीतामाशामरडामनघाश्च यजेत ॥ २८ ॥ ऋजुरक्षरार्थः । विभ्रमासकरणं पूर्ववत् । अथ पूर्व्ववत् चतुर्थकनिर्देशेनैव सिद्धे किमर्थं विभक्तिमतिक्रम्य यजेत - इति पुनः क्रियते ? | आज्येनामूषां देवतानां होमप्रज्ञापनार्थमित्याह । कथं नाम ? | पूर्व्वविभक्रिमतिक्रामन् यजेत - इति च पुनः कुर्व्वन्, पूर्वासामेव देवतानां चरुभागाभिसम्बन्धः नामूषाम्, -इति दर्शयति । आसां पुनर्देवतानामाज्येनैव होमः स्यात् । तथा चोक्तम् । "श्राश्वयुज्यां तथा कृयां वास्तुकर्मणि याज्ञिकाः । होममेवं प्रचक्षते । यज्ञार्थतत्त्ववेत्ता For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy