SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६७२ गोभिलीयं [४ प्र. ४ का. ] पारशाखिकेोपि श्रत एव श्रग्निहाचादिवत् - इति ॥ ० ॥ १६ ॥ ॥ अवसिता प्रासङ्गिकी कथा । श्रथेदानीमष्टका कर्म्मशेषमेवानुवतीमहे - माघ्या ऊर्द्धमष्टम्या स्थालीपाकः ॥ १७ ॥ कर्त्तव्यः, — इति सूत्रशेषः । श्रष्टकायै त्वा, - इति निर्व्वीपः ॥ ० ॥ १७॥०॥ Acharya Shri Kailassagarsuri Gyanmandir तस्य जुहुयात् ॥ १८ ॥ तस्य स्थालीपाकस्यैकदेशं जुहुयात् ॥ ० ॥ १८॥ ० ॥ अष्टकायै स्वाहेति जुहोति ॥ १६ ॥ कृतभाष्यमेतत् ॥ ० ॥ २०॥०॥ ऋजुरक्षरार्थः । पूर्वेणैव जुहोतिना सिद्धे पुनर्जुहोतिग्रहणं शाकचरोरपि होमप्रज्ञापनार्थम् ॥ ० ॥ १८ ॥ ० ॥ स्थालीपाकानृताऽन्यत् ॥ २० ॥ शाकं व्यज्ञ्जनमन्वाहार्य्यम् ॥ २१ ॥ " अनु पश्चादोदनचराराहियते - इत्यन्वाहार्थं शाकं व्यञ्जनं कुर्य्यात्, - इति सूत्रशेषः । एतदुकं भवति । श्रस्यामष्टकायामादन्चरोः पश्चात् शाकचरुः कर्त्तव्यः । स च शाकचरु रोदनचरोर्व्यञ्जनार्थ : मांसादिचरुवत् । तथाच पूर्व्वीष्टकायामुक्तम् । " श्रोदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम्” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy