SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. २ का. ग्टह्यसूत्रम्। तथा तैत्तिरीयशाखायामापस्तम्बसूत्रम्। “अथ पुनरूपवीती दक्षिणजान्वालाव्य मेक्षणेनोपस्तीयं तेनावदायाभिघायं सोमाय पिटमते खधानम इति दक्षिणानो जुहोति, यमायाङ्गिरसे खधानम इति द्वितोयाम् , अग्नये कव्यवाहनाय स्वधानम इति हतीयाम"-दति। तथा मांख्यायनसूत्रम् । “दक्षिण जान्वालाव्य यज्ञोपवीती प्रागामीनो मेक्षणेन जुहोति अग्नये कव्यवाहनाय"-दत्यादि । तस्मात् , सूत्रान्तराणि तत्तच्छाखिनामेव प्राचीनावीतित्वादिकमुपदिशन्ति नास्माकम् । यदपि शौनकवचनम्,__ "स्वाहाकारेण होमे तु भवेद्यज्ञोपवीतवान् । तत्र मागग्नये हुत्वा पश्चात् सोमाय हूयते" । इति । तदपि वहचविषयम् । तथाचाश्वलायनकल्पसूत्रम् । "प्राचीनावीतीनमपसमाधाय मेक्षणेनावदायावदानसम्पदा जहुयात् सोमाय पिटमते खधानमोऽनये कव्यवाहनाय खधानम इति, वाहाकारेण वाऽग्निं पूर्व यज्ञोपवीतो"-दूति । परिशिष्टीयवचनदयस्य व्यवस्थितविषयत्वं गोभिलीयानामगौकरणामे उपवीतित्वञ्च ब्रुवन् परिशिष्टप्रकाशोऽप्यप्रकाशकलुषमात्मानं न वेद । न खलु व्यवस्थायां किमपि प्रमाणमुपलभामहे । शाखान्तरविषयत्वादचनान्तराणाम्। न खल्वत्र व्यवस्था परिशिष्टकारेण दर्शिता । कल्यते, इति चेत् , निरङ्कुश त्वात्ते मनस एवं कल्पयमि । न तु प्रमाणोपेतं कल्पयसि । एवं खल्वपहस्तितैव शास्त्र मर्यादा स्यात् । अस्मत्परिशिष्टं खल्वेतत् कात्यायनकृतं For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy