SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [४ प्र. २ का. ] गृह्यसूत्रम् । ६२५ अपरेण कर्षुः पर्य्याहृत्य लक्षणे निदध्यात् ॥ १९ ॥ परया दूरवर्त्तिन्या दिशा - इत्यर्थे एप् प्रत्ययान्तोऽयमपरेणशब्दः । तद्योगात् कर्षूरिति दितोया । तथाच श्रयमर्थः । कर्षूणाम दूरवर्त्तिन्या पश्चिमया दिशा, श्रग्निं पाहृत्य सर्व्वताभावेनाहृत्य लक्षणे निदध्यात् ॥ ० ॥ १८ ॥ ०॥ सक्कदाच्छिन्नं दर्भमुष्टिःस्तृणोति ॥ २० ॥ S ; श्रच्छिन्नं श्रा सम्यक् - उपमूले च्छिन्नं दर्भमुष्टिं सकृदेकवारं स्तृणोति, – “पश्चाद्वाऽऽस्तीर्य' – इत्युक्तया रीत्या प्रकृतस्याचतुर्द्दिक्षु । श्रत्र, श्रच्छिन्नमिति वचनस्यार्थवत्त्वादुपमूललू नत्वावगमात् तस्य च पित्रर्थत्वात् प्राचीनावीतिनैतत् कर्त्तव्यम्, — इत्यवगम्यते ॥० ॥ २० ॥०॥ कर्पूश्च ॥ २१ ॥ स्तृणोति - इत्यनुवर्त्तते ॥० ॥ २१ ॥०॥ किमनियमेन ? । न । कथन्तर्हि ? · 4K Acharya Shri Kailassagarsuri Gyanmandir पूर्वोपक्रमाः ॥ २२ ॥ व्याख्यातोऽक्षरार्थः । अत्र किञ्चिदक्तव्यमस्ति । कर्षूणां स्तरणं खल्विदं दक्षिणपूर्व्वष्टमदिगयैः कुशैः दक्षिणान्तादारभ्यकरणीयम् । तदाह कर्म्मप्रदीपः । “अग्न्याशाग्रैः कुशैः काय्यें कर्षूणां स्तरणं घनैः । दचिणन्तात्तदग्रैस्तु पिढयज्ञे परिस्तरेत्” । · For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy