SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. २ का. ह्यसूत्रम् । इति। तस्मात् पितृणामेव प्राधान्यम् । एतचापरिष्टात्तत्र तत्र स्फटीभविष्यति। इदमिदानी मन्दिह्यते । किमत्र पिश्यत्वात् पिढभ्यस्वा जुष्टं निर्वपामि, इति मन्त्रेण निवपणम्, श्राहाखित् यावदुक्तवादमन्त्रकम् , उताहो श्राचार्य पुत्रपरिभाषाबलात् व्याहृतिचितयेम?-इति। पिलभ्य स्वा जुई निर्बपामि, इति मन्त्रेण,-दूति ब्रूमः । कस्मात् ? । प्रकृती तथा दर्शनात् । लिङ्गाच्च । अग्नौकरणहोम-विचारलाके खल्वेतस्वार्थस्य लिङ्गमपलभ्यते । तथाच कर्मप्रदीपः। "अपसव्येन वा कार्यो दक्षिणाभिमुखेन तु । निरुप्य इविरन्यस्मा अन्यस्मै नहि हयते” । इति । एतस्मात् लिङ्गात् मन्त्रवद्ग्रहणमवगम्यते । पित्र) निर्वापः खल्वस्य हविषः हेतुतयोपन्यस्यते। तचैवं मति आञ्जस्थोनोपपद्यते। तथाच पुराणस्मरणम् । "अग्निमान् निर्वपेत् पित्र्यं चरुं वा शस्य मुष्टिभिः । पित्भ्यो निर्वपामीति सव्यं दक्षिणतोन्यसेत्” । इति ॥॥६॥०॥ यदा वितुषाः स्युः ॥१०॥ यदा यस्मिन् काले वितुषाः विगततुषाः स्युर्भवेयुः ॥०॥ १० ॥०॥ तदा, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy