SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६०४ Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [२ प्र. १० का . ] स्थालीपाकावृता,–“अथ हविष उपस्तीव्यावद्यति मध्यात् पूर्व्व द्धीत्”– इत्याद्युक्तप्रकारेणेत्यर्यः । पूर्व्वमासादितेन चुरेण वपा - मवदाय, स्विष्टकृदावृता वा कृत्स्नां वपामादाय, अष्टकायै स्वाहा, — इत्यनेन मन्त्रेण जुहोति । तथा चोक्तम् । “क्षरो मांसावदानार्थः, कृत्स्नां स्विष्टकृदावृता । वपामादाय जुहुयात् तच तन्त्रं समापयेत्” । इति । अनन्तरमेवान्यस्य कण उपदेशादेककशङ्का माभूदिति, “तत्र तन्त्रं समापयेत्” – इत्यनेन कर्मणो नानात्वं स्पष्टीकृतम् ॥ ० ॥ ३५ ॥ ० ॥ स्थालीपाकादृताऽन्यत् स्थालीपाकाष्टताऽन्यत् ॥ ३६ ॥ कृतभाष्यमेतत् । श्रस्मादपि वचनादिदानीमेकस्य कर्मणः परिसमाप्तिरवगम्यते । द्विर्व्वचनं प्रपाठक समाप्ति प्रज्ञापनार्थम् ॥ ० ॥ ३६ ॥ ॥ इति महामहोपाध्या यराधाकान्त सिद्धान्तवागीश भट्टाचार्य्यत्मजस्य श्री चन्द्रकान्ततकीलङ्कारस्य कृतो गोभिलीयग्गृह्मसूत्रभाष्ये तृतीयप्रपाठकस्य दशमी काण्डिका समाप्ता ॥ समाप्तश्चायं तृतीयः प्रपाठकः ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy