SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [३.१० का. "क्षालनं दर्भकूःण सर्वत्र श्रोतमां पशाः । वृष्णीमिच्छाक्रमेण स्यादपार्थ पार्णदारुणो" । इति ॥०॥ २६ ॥०॥ अग्रेण नाभिं पवित्र अन्तधीयानुलाममाकृत्य वपामुद्धरन्ति ॥ ३०॥ अग्रेण नाभिं नाभेरग्रतः-श्रदूरप्रदेशे इत्यर्थः । पूर्वमामादिते पवित्रे अन्तीय । दिवचनं दलापेक्षम्, इति भट्टनारायणः । अनुलोम लोनामनुकूलं यथा भवति, तथा आकृत्य-पूर्वमासादितेन चरेण पाटयित्वा, वपां मांमचर्मणरन्तवर्तिनी वशां उद्धरन्ति । कर्तुरनियमः । यद्यप्यत्र मन्त्रो नोपदिश्यते, तथापि व्याहृतिजपो न कर्त्तव्यः । कस्मात् । "वपाहोमे मुखेनैव होमे खिष्टकते तथा। व्याहृति न प्रयोक्तव्या मुखे नासु च लक्षणम्” । इति ग्टह्यामंग्रहवचनात्। ननु, वपाहाम एव व्याहृतिप्रयोग निषेधः साक्षादचनादवगम्यते ? । सत्यम् । किन्तु वपाहोमे आचायेण मन्त्रोपदेशात् व्याहृतिप्रयोनासक्तिरेव नास्ति, इति व्यर्थस्तत्र निषेधः । तस्मादवगच्छामः,-वपाहोमे कर्त्तव्ये यत्किञ्चित् क्रियते तदनुकूलं, तत्रैवासी निषेधः, इति ॥०॥ ३० ॥०॥ ताशाखाविशाखयाः काष्ठयोरवसज्याभ्युक्ष्य अपयेत् ॥ ३१॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy