SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रम् । [३ प्र. १० का. ] પૂ तदिदं त्र्यृतुसंवत्सराभिप्रायं सूत्रम् । एतदुक्तं भवति । हेमन्त - मामचतुष्टये चतस्त्रोऽष्टका भवन्ति इति ॥ ० ॥ ४ ॥ ० ॥ ताः सर्व्वीः समाःसा चिकीर्षेत् ॥ ५ ॥ ताः सर्व्वाश्चतस्त्रोऽप्यष्टकाः समांसा: मांससहिता चिकीर्षेत् कर्त्तुमिच्छेत् । चिकीर्षित्,—इति गुरुकरणं केनाप्युपायेन मांससम्पत्तिं कर्त्तुमिच्छेदित्युपदेशार्थम् ॥ ० ॥ ५ ॥ ०॥ इति कैात्सः ॥ ६ ॥ > इति, अनन्त रोकं – चतस्त्रोऽष्टकाः - इति, तासु सर्व्वीसुमांसम्इति च कुत्सस्यापत्यं कौत्स श्राचाय्यौ मन्यते ॥ ० ॥ ६ ॥ ० ॥ चाष्टक इत्यौहाहमानिः ॥ ७ ॥ तिस्रोऽष्टका यस्मिन्, सायं चष्टको हेमन्तः, – दूत्यौहा हमानिराचा मन्यते । उद्गाहमानस्यापत्यमाद्गाहमानिः ॥ ० ॥ ७ ॥ ० ॥ यथैौद्गाहमानिराचार्य्य मन्यते, तथा गौतमवार्कखण्डी ॥ ८ ॥ चावपि मन्येते । एवञ्च चैगाहमानि गौतम वार्कखण्ड़ीनामाचार्य्यीणामनुमत स्यष्टकपक्ष एवास्मदाचार्य्यस्याप्यभिप्रेतः,— इत्यवगच्छामः । कस्मात् ? । तिसृणामेव परतः कर्मोपदेशात् । श्रस्मिंश्च पते मध्यमाष्टकैव समांसा कर्त्तव्या । कस्मात ? । प्रथमा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy