SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मगारामतवर्षिणी टी० ०२ १०८ प्रमादिदेवीनां परिप्रवर्णनम् ॥ अथाष्टमो वर्गः प्रारभ्यते- अट्ठमस्से ' त्यादि। ... मूलम्-अट्ठमस्स उक्खेवओ,एवं खल्लु जम्बू ! जाव चत्तारि अज्झयणा पण्णत्ता, तं जहा-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, पढमस्स अज्झयणस्स उपखेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं चंदप्पभा देवी चंदप्पभंसि विमाणंसि चंदप्पभंसि सीहासणंसि सेसं जहा कालीए, गवरं पुव्वभवे महुराए णयरीए भंडीरवडेंसए उजाणे चंदप्पभे गाहावई चंदसिरी भारिया चंदप्पभा दारिया चंदस्स अग्गमहिसी ठिई अद्धपलिओवमं पण्णासाए वाससहस्सेहि अब्भहियं सेसं जहा कालीए, एवं सेसाओवि महुराए गयरीए मायापियरोवि धूयासरिसणामा ॥ सू० १३ ॥ अहमो वग्गो समत्तो ॥ ८॥ . टोका- अट्ठमस्से ति-अष्टमस्य उत्क्षेपकः । सुधर्मास्वामी माह-एवं खलु हे जम्बूः ! यावत् चत्वारि अध्ययनानि प्रज्ञप्तानि, तद्यथा तानि यथा-चन्द्रप्रभा १, ज्योत्स्नाभा २, अचिर्मालिः ३, प्रभङ्करा ४ । प्रथमस्याध्ययनस्योत्क्षेपकः । एवं -अष्टमवर्ग प्रारंभ 'अट्ठमस्स उक्खेवभो' इत्यादि। टीकार्थ-:( अट्ठमस्स उक्खेवभो-एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णसा तं-जहा-चंदप्पभा,दोसिणाभा, अचिमाली, पभंकरा, આઠ વર્ગ પ્રારંભ 'अट्टमस्त्र उखेवओ , इत्यादि( अट्ठमस्स उक्खेवओ-एवं खलु जंबू ! जाव चत्तारि अज्झयणा पण्णत्ताजहा-चंदप्पभा, दोसिणाभा, अच्चिमाली, पमंकरा, पढमस्स अज्झयणस्स उवखे For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy