SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेनगारधर्मामृतवषिणी टो० अ० १८ सुसमादारिकाचरितवर्णनम् .. ६५२ चापि अभूत् । ततः खलु स विजयस्तस्करः चोरसेनापतिः राजगृहस्य ' दाहिण पुरस्थिमं ' दक्षिणपौरस्त्यं अग्निकोणस्थितं जनपदं बहुभिः — गामघाएहिं ' ग्रामघातैः ग्रामविनाशैश्च, नगरघातैश्च, ‘गोग्गहणेहिय ' गो ग्रहणैः गवां लुण्ठनैः, बंदिग्गहणेहिय' वन्दिग्रहणैः लुण्ठने ये जना गृहीतास्ते चन्दिनउच्यन्ते, तेषां ग्रहणैः स्वकारायां स्थापनैः, ‘खत्तखणणेहिय ' क्षात्रखननैश्च एवं विधैष्दुकृत्यैः से प्रतियोधित किये गये हैं। रक्षणार्थ आश्रयणीय होने की समानता से इसे कुटंक-वंशवन-जैसा कहा गया है। (तएणं से विजए तकरे चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहूहिं गामधाएहिं य नगरधाएहिं य गोग्गहणेहि य बंदिगहणेहि य खत्तखणणेहिय, पंथकुहणेहि य उवीले माणे २ विद्धंसणे माणे २ णिस्थाणं, णिद्धणं करेमाणे विहरइ, तएणं से चिलाए दासचेडे रायगिहे बहहिं अस्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूयकरेहि य पर भवमाणे २ रायगिहाओ नगराओ णिग्गच्छइ, णिच्छित्तो जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छइ, उवाच्छित्ता विजयं चोरसेणावई उवसंपजित्ताणं विहरइ ) चोरों का सेनापति वह विजय तस्कर राजगृह नगर के अग्निकोण में स्थित जनपदों को, अनेक ग्रामों के विनाश से नगरों के घात से, गायों के लूटने से, लूटते समय पकड़े गये मनुष्य को अपने कारागार में बंद करने से, क्षत्रखनन से-मकानों में खोतदेने છે. રક્ષણ માટે આશ્રયણીય હોવાના સામ્યથી તેને કુટંક-વાંસનાવનની જેમ બતાવવામાં આવે છે. (तएण' से विजए तक्को चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहूर्हि गामधाए ह य नगरधाएहि य गोग्गहणेहि य बदिग्गहणेहि य खत्तखणणेहि य पथकुद्दणेहि य बोलेमाणे२ विद्धंसणे माणे२ णिस्थाणं, णिद्धणं करेमाणे विहरइ, तएण से चिलाए पास चेडे रायगिहे बहूहि अत्यामिसंकीहि य चोजाभिसंकी. हि य घणियेहि य जूयकरेहि य परब्भवमाणे २ रायगिहाओ नगराओ णिग्गच्छइ, णिग्गच्छित्ता जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छह, उवोगच्छित्ता विजयं चोरसेणावई उवसंपजित्ताणं विहरइ) ચારોને સેનાપતિ તે વિજય તસ્કર રાજગૃહ નગરના અગ્નિકાણના જનપદેને, ઘણાં ગ્રામેનો વિનાશ કરીને નગરોને ઘાત કરીને ગાયોને લૂંટીને લટતી વખતે પકડી પાડેલા માણસને પિતાના કારાગારમાં પૂરી દઈને, ક્ષત્ર ખનન કરીને, મકાનમાં ખાતર પાડીને અને મુસાફરોને મારીને નિરંતર For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy