SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५८ हाताधर्मकथा मदृष्ट्वा एकेन वाहुना रथं सतुरगं ससारथिं गृहीत्वा, एकेन बाहुना गङ्गामहानदी मुत्तीर्य, समागतः । ' नवरं कण्हस्स चिंता न बुज्झइ' नवरं कृष्णस्य चिन्ता न बुध्यते नवरं-विशेषस्तु हे तात ! नौकायां संगोपितायां सत्यां कृष्णः केनोपायेन गङ्गामहानदीं तरिष्यति इति चिन्ताऽस्माभिर्न बुध्यते-न क्रियतेस्म, अनेनापराधेन ' जाव अम्हे णिधिसए आणवेइ ' यावत्-रथांचूर्णीकृत्याऽस्मान् निर्विषयान् आज्ञापयति । ततस्तदनन्तरं स पाण्डू राजा तान् पञ्चपाण्डवानेवमवादी'दुठ्ठणं' दुष्ठु-अशोभनं खलु हे पुत्राः ! तं युष्माभिः कृष्णस्य वासुदेवस्य विप्पियं ' विप्रियम्-अनिष्टम् कुर्वद्भिः, ततः खलु स पाण्डू राजा कुन्ती देवी शब्दयति, शब्दयित्वा, एवमवादी-गच्छ खलु स्वं हे देवानुप्रिये ! द्वारवती दटूढुण तंचेव सव्वं-नवरं कण्हस्स चित्तो न जुज्जति जाव अम्हे णिवि. सये आणवेइ ) बाद में कृष्ण वासुदेव लवणसमुद्राधिपति सुस्थित देव से मिलकर ज्यों ही गंगा महानदी के तट पर आये-तो उन्हें वह नौका नहीं मिली इस कारण वे १ एक हाथ से तुरग एवं सारथि युक्त रथ को ले दूसरे हाथ से गंगा महानदी को तैर कर जहां हमलोग थे-वहां आ गये । “कृष्णजी किस तरह गंगा महानदी को पार करेंगे" यह विचार हमवोगों ने नौका को छिपाते समय नहीं किया। इसी अपराध से उन्हों ने हमारे रथों को चकना चूर कर देश से बाहिर निकल जाने के लिये आज्ञा दी है । (तएणं से पंडुराया ते पंच पंडवा एवं वयासीदुटुगं पुत्ता ! कयं कण्हस्स वासुदेवस्स विपियं करेमाणेहि-तएणं से पंडराया कोंतिं देवि सद्दावेइ सहावित्ता एवं वयासी-गच्छह णं तुम लवणाहिाई ठुण तं चे सव्वं-नवर कण्इस्स चित्ता न जुज्जति जाव अम्हे णिव्विसये आणवेइ) त्या२५छी वासुदेव any समुद्रमा मधिपति सुस्थित. દેવને મળીને જ્યારે ગંગા મહાનદીના કિનારા ઉપર આવ્યા ત્યારે તેમને નૌકા જડી નહિ. ત્યારે તેઓ એક હાથમાં ઘેડા અને સારથિ સહિત રથને ઉચકીને બીજા હાથથી ગંગા મહાનદીને તરીને જ્યાં અમે હતા ત્યાં આવી ગયા. કૃષ્ણવાસુદેવ કેવી રીતે ગંગા મહાનદીને પાર કરશે” નૌકાને છુપાવતાં અમે આ વિષે વિચાર જ કર્યો નહોતે. આ અપરાધથી તેમણે અમારા રથને નષ્ટ કરી નાખ્યા અને અમને દેશની બહાર જતા રહેવાની આજ્ઞા કરી છે. (तएणं से पंडुराया ते पंच पंडवे एवं वयासी-दुवणं पुत्ता ! कयं कण्हहस्स वासुदेवस्स विप्पियं करेमाणेहि-तएणं से पंडुराया कोतिं देविं सहावेइ, सहा. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy