________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४६
ज्ञाताधर्मकथासमे
,
यावत् तावदहं सुस्थितं देवं लवणाधिपतिं पश्यामि सुस्थितेन देवेन सह मिलित्वा तमापृच्छयागच्छामि, ततः खलु ते पञ्चपाण्डवा कृष्णेन वासुदेवेन एवमुक्ताः सन्तो यत्रैव गङ्गामहानदी तत्रैवोपागच्छति, उपागत्य ' एगट्टियाए ' एकार्थकायाः = महानौकासमानकार्यकारिण्याः ' णावाए ' नावः-नौकाया मार्गणगवेषणं कुर्वन्ति । कृत्वा = मार्गणगवेषणं कृत्वा नौकायामारुह्य ते पञ्च पाण्डवा एकार्थकया नावा गङ्गामहानदी सुत्तरन्ति उत्तीर्य अन्योन्यम् = परस्परमेवं वदन्ति - ' पहू' प्रभुः समर्थः, खलु हे देवानुप्रियाः । कृष्णो वासुदेवो गङ्गामहानदीं ' बाहाहिं बाहुभ्यां= भुजाभ्याम् ' उत्तरितए ' उत्तरीतुम् ' उदाहु ' उताहो अथवा नो ताव अहं सुट्ठियं लवणाहिवई पासामि) हे देवानुप्रियाँ ! तुमलोग जाओ और गंगानदी को पार करो तबतक में लवणसमुद्राधिपति सुस्थित देव से मिलकर और उनकी आज्ञा लेकर आता हूँ । (तरणं ते पंच पंडवा कण्हेणं वसुदेवेणं एवं वृत्ता समाणा जेणेव गंगा महानई तेणेव उवागच्छंति उवागच्छित्ता एगट्टियाए णावाए मग्गणगवेसणं करेंति, करिता एगट्टियाए गंगामहानहं उत्तरंति ) इस तरह कृष्ण वासुदेव द्वारा कहे गये वे पांचों पांडव जहां गंगा महानदी थी वहां आये । वहां आकर के उन्होंने एकार्थिक- महानौका से जैसी कार्य साधक-नौका मार्गणा एवं गवेषणा की, मार्गणा गवेषणा कर के वे पांचों पांडव नौका पर चढ गंगा महानदी से पार हो गये । (उत्तरित्ता अण्णमण्णं एवं वयंति पहूणं देवाणुप्पिया ! कण्हे वासुदेवे गंगा महानई बाहाहिं उत्तर
लवणाद्दिवई पासामि ) हे देवानुप्रियो ! तमे लोभ हुवे भयो भने गजा નદીને ઓળંગા ત્યાંસુધી હું લવણુ સમુદ્રના અષિપતિ સુસ્થિત દેવને મળીને અને તેમની આજ્ઞા પ્રાપ્ત કરીને આવું છું.
(तरणं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा, जेणेव गंगा महानई तेणेव उवागच्छंति उवागच्छित्ता एगट्टियाए णावाए मग्गणगवेसणं करेंति, करिता एगट्टियाए नावाए गंगा महानई उत्तरंति )
આ રીતે કૃષ્ણવાસુદેવ વડે આજ્ઞાપિત થયેલા તે પાંચે પાંડવે જ્યાં ગંગા મહા નદી હતી ત્યાં આવ્યા. ત્યાં આવીને તેમણે એકાર્થિક મહાનૌકા જેવી કામમાં આવી શકે તેવી નૌકાની માગણુા તેમજ ગવેષણા કરી. માગણુા તેમજ ગવેષણા કરીને તે પાંચે પાંડવો નૌકા ઉપર સવાર થઈને ગંગા મહા નદીને પાર ઉતરી ગયા.
( उत्तरित्ता अण्णमण्णं एवं वयंति पहूणं देवाणुप्पिया ! कण्हे वासुदेवे गंगा
For Private and Personal Use Only