SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गारधर्मामृतवर्षिणी टीका ८० १६ द्रौपदीचरित निरूपणम् ५३३ मायारिं करेइ, तएण से कविले वासुदेवे जेणेत्र अमरकंका तेणेव उवागच्छइ उवागच्छित्ता अमरकंकं रायहाणिं संभग्गतोरणं जाव पासइ पासित्ता पउमणाभं एवं वयासी - किन्नं देवाणुप्पिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तरणं से पउमनाहे कविलं वासुदेवं एवं वयासी एवं खलु सामी ! जंबूद्दी - वाओ दीवाओ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभृए अमरकंका जाव सन्निवाडिया, तरणं से कविले वासुदेवे पमणाहस्स अंतिए एयम सोच्चा पउमनाहं एवं वयासी हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुते जाव पउमणाहं णिव्विसयं आणवेइ, पउमणाहस्स पुत्ते अमरकंका रायहाणीए महया महया रायाभिसेएणं अभिसिंचइ जाव पडिगए ॥ सू० ३० ॥ " Acharya Shri Kailassagarsuri Gyanmandir टीका - तेणं कालेणं ' इत्यादि । तस्मिन् काले तस्मिन् समये धातकी - षण्डे द्वीपे पौरस्त्यार्थे भारते वर्षे चम्पा नाम नगरी आसीत् । तस्या बहिर्भागे पूर्णभद्र नाम चैत्यम् = उद्यानम् आसीत् । तत्र तस्यां खलु चम्पानगर्यां ' तेणं कालेणं तेणं समएणं ' इत्यादि ॥ टीकार्थ- (तेणं कालेणं तेणं समएणं) उस कालमें और उस समय में ( धायइसंडे दीवे, पुर स्थिमद्धे भारहेवासे चंपा णामं णयरी होत्था, पुण्ण He are ) घातकी षंड द्वीप मे पूर्व दिग्भागवत भरत क्षेत्र में चंपा ' तेर्ण कालेणं वेण समएणं ' इत्यादि - टीडार्थ' - (तेणं काळेणं तेणं समएणं) ते ठाणे भने ते समये (घायइ स डे दीवे, पुर स्थिमद्धे भारहेवासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेइए) घातडी ષ'ડદ્વીપમાં પૂર્વ દિભાગવત્ ભરતક્ષેત્રમાં ચંપા નગરી હતી, તેમાં પૂર્ણભદ્ર નામે ઉદ્યાન હતું. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy