________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतपषिणी टी० अ० १६ द्रौपदीवरितनिरूपणम् ४४१ सयाइं२ आवासाइं तेणेव उवा० तहेव जाव विहरांति, तएणं से पंडुराया हत्थिणाउरणयरं अणुपविसइ अणुपविसित्ता कोडुबिय० सदावेइ सदावित्ता एवं क्यासी-तुन्भेणं देवाणु. प्पिया ! विउलं असण४ तहेव जाव उवणेति, तएणं ते वासुदेवपामोक्खा बहवे राया पहाया कयबलिकम्मा तं विउलं असणं४ तहेव जाव विहरंति, तएणं से पंडुराया पंच पंडवे दोवइं च देविं पट्टयं दुरूहेइ दुरूहित्ता सेयपीएहिं कलसेहिं ण्हावेंति पहावित्ता कल्लाणकारि करेइ करिता ते वासुदेवपामोक्खे बहवे रायसहस्से विउलेणं असण? पुप्फवस्थेणं सकारेइ सम्माणेइ जावपडिविसज्जेइ, तएणं ताई वासुदेवपामोक्खाइं बहुहिं जाव पडिगयाइं ॥ सू० २३ ॥
टीका-'तएणं से ' इत्यादि । ततस्तदनन्तरं खलु पाण्डू राजा तेषां वासुदेवप्रमुखाणां बहूनां राजसहस्राणां करतलपरिगृहीतं दशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा एवमवादीत्-एवं खलु हे देवानुपियाः ! हस्तिनापुरे नगरे पश्चानां पाण्डवानां द्रौपद्याश्च देव्याः कल्याणकरो भविष्यति तत्-तस्मात् यूयं खलु हे देवानु. मियाः मामनुगृह्णन्तः, अकालपरिहीनं कालविलम्बरहितं-शीघ्रं समवसरत-आग
'तएणं से पंडराया ' इत्यादि।
टीकार्थ-(तएणं) इसके बाद (से पंडूराया) उस पांडुराजा ने (तेसिं घासुदेव पामोक्खा णं) उन वासुदेव प्रमुख (यहणं राय० करयल एवं वयासी-एवं खलु देवाणुप्पियो ! हात्थिणाउरे नयरे पंचण्हं पंडवाणं दोवइए देवीए कल्लाणकरे भविस्सइ तं तुम्भे णं देवाणुप्पिया ! मम
तएण से पंदुराया इत्यादि
Atथ-( तएण) त्या२५०ी (से पंडराया) ते ५iड २ (सि वासुदेवपामोक्खाण) ते पाव प्रभुम
(बहूणं राय० करयल एवं वयापी-एवं खलु देवाणुप्पिया! हस्थिणाउरे नयरे पंचण्डं पंडवाणे दोषइए, देवीए कल्लाणकरे भविस्सइ तं तुम्भेणं देवाणुपिया ! ममं अगिण्इमाणा अकालपरिहणं समोसरह)
For Private and Personal Use Only