SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाताधर्मकथाजस्त्र स्फुटं, वर्णतो विशदं स्फुटविशद-शब्दार्थदोषरहितं, रिभितं-स्वरयुक्त गम्भीरंमेघध्वनिवत् , मधुरं-प्रियं श्रवणसुखदं, भणितं भाषितं यस्याः क्रीडिकायाः सा तथा, सा क्रीडिका तेषां सर्वेषां पार्थिवानां ' अम्मापिऊणं' मातापित्रोः 'वंससत्तसामत्थगोत्तविकंतिकतिबहुविहआगममाहप्परूवजोव्वणगुणलावण्णकुलसीलजाणिया' वंशसत्त्वसामर्थ्यगोत्रविक्रान्तिकान्तिबहुविधागममाहात्म्यरूपयौवनगु. णलावण्यकुलशीलज्ञायिका-वंशं-हरिवंशादिक, सत्त्वम्-आपत्सु धैर्यम् सामर्थ्य बलं गोत्र गौतमगोत्रादि, विक्रान्ति-विक्रम, कान्ति-प्रभां, बहुविधागमं अनेकशास्त्रविशारदं, माहात्म्यं-महानुभावतां, तथा-रूपयौवनगुणलावण्यानि च तथाकुलं-वंशस्यावान्तरभेदं, शीलं च-स्वभावं च जानाति या सा 'कित्तणं' कीर्तनं= वंशादिवर्णनं करोति स्म । प्रथमं तावत्- वहिपुंगवाणं' वृष्णिपुगवानां ' दसदसारवीरपुरिसाणं' दशानां दशार्हाणां समुद्रविजयादीनां वीरपुरुषाणां, 'तेलोगबलवगाणं' त्रैलोक्यबलवतां 'सत्तुसयसहस्समाणावमद्दगाणं ' शत्रुशतसहस्रमानावमर्दकानां, तथा-' भवसिद्धियवरपुंडरीयाणं' भवसिद्धिकवरपुण्डरीकाणां-भवतिकी अपेक्षा विशद ऐसी विशुद्ध-शब्दार्थ दोष रहित-स्वर युक्त मेघ ध्वनि समान गंभीर मधुर वाणी से भाषण करती जाती थी। उस भाषण में वह उन सब राजाओं के माता, पिता, वंश, सत्त्व, सामर्थ्य, गोत्र, विक्रम, कांति, अनेक शास्त्रों का ज्ञातृत्व, माहात्म्य, तथा रूप, यौवन गुण, लावण्य, कुल एवं शील की ज्ञाता होने के कारण इन सब का वर्णन करती जाती थी। वंश से हरिवंश आदि का और कुल से वंशके अवान्तर भेदं का कथन होता है। ( पढम ताव वहिपुं गवाणं दसदसारवीरपुरिसाणं तेल्लोकबलवगाणं सत्तुसयसहस्समाणाव मद्दगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूवजोव्वणं એકદમ ફુટ અને વની અપેક્ષાથી વિશદ એવી વિશુદ્ધ એટલે કે શબ્દાર્થ દેષરહિત-સ્વરયુક્ત, મેઘવનિ જેવી ગંભીર મધુરવાણીનું ઉચ્ચારણ કરી રહી હતી. પિતાના ભાષણ વડે તે ધાય બધા રાજાઓના માતા પિતા વંશ, સત્વ, सामथ्य, गोत्र, विभ, zild, ज्ञान, मखान्य तेम ३५, यौवन, गुण, લાવણ્ય, કુળ અને શીલ વગેરેની બાબતમાં જાણકાર હતી એટલે બધું વર્ણન કરતી જતી હતી. વંશથી હરિવંશ વગેરે અને કુળથી વંશને અવાન્તર ભેદનું ४थन थयु छे. (पढमं ताव वहिपुंगवाणं दसदसारवीरपुरिसाणं तेलोक्कबलबगाणं सत्तुसयसहस्समाणावमदगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूव For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy