SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९६ ज्ञाताधर्मकथासूत्रे मूलम् एणं सा दोवइ रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता व्हाया कयबलिकम्मा कयकोउयमंगल पायच्छित्ता सुद्धप्पावेसाई मंगललाई वत्थाई पवरपरिहिया जिणपडिमाणं अच्चणं करेइ, करिता जेणेव अंतेउरे तेणेव उवागच्छइ ॥ सू० २१ ॥ टीका -' तरणं सा' इत्यादि । ततस्तदनन्तरं सा द्रौपदी राजवरकन्या नमज्जनगृहं तत्रैवोपागच्छति, उपागत्य स्नाता ' कयवलिकम्मा ' कृतबलिकर्मा अन्नादिषु वायसादिप्राणिनां संविभागो बलिकर्म तत् कृतं यया सा तथा कृतकौतुकमङ्गलप्रायश्चित्ता 'सुद्धप्पावेसाई' ' शुद्ध प्रवेश्यानि शुद्धानि स्वच्छानि प्रवेश्यानि सभायां प्रवेष्टुं योग्यानि, यत्परिधानेन सभायां लोकाः प्रवेष्टुमर्हन्तीत्यर्थः, मङ्गलानि=शुभानि वस्त्राणि ' पवरपरिडिय ' प्रवरपरिहिता - पवरविधिना वरेण शोभाकारेण विधिना परिहिता = परिधानेन घृतवती आपत्वात् कर्तरिक्तः, Acharya Shri Kailassagarsuri Gyanmandir 'तएण सा दोबई रायवर कन्ना' इत्यादि ॥ टीकार्थ - (तपणं) इस के बाद (सा दोवई रायवर कन्न) वह गजवर कन्या दौपदी (जेणेवं मज्जणघरे) जहां स्नान घर था (तेणेव उवागच्छइ) उस ओर गई ( उवागच्छित्ता व्हाया कययलिकम्मा कयको उयमंगल पायच्छित्ता) वहां जाकर २ उसने स्नानघर में स्नान किया, नहाकर फिर उसने काक पक्षि आदि को अन्नादि का भाग देने रूप बलि कर्म किया कौतुक मंगल प्रायश्चित्त किये। (सुद्धप्पावेसाई मंगलाई बत्थाई पवर परिहिया) सभा में प्रवेश के योग्य ५ शुद्ध स्वच्छ मांगलिक वस्त्र अच्छी तरह विधि के अनुसार पहिरी हुई (जिणपरिमाणं अचणं करेइ ) ' तरणं सा दोवईरायवरकन्ना' इत्यादि - टीअर्थ - (तरण) त्य२पछी (सा दोवई रायवर कन्ना) ते १२ उन्या द्वीपही ( जेणेत्र मज्जणवरे ) यां स्नानघर हेतु ( तेणेत्र उबागच्छ इ ) त्यां ग ( आगच्छिता 'व्हाया कयवलिकम्मा कय कोउयमंगलपायच्छिता) त्यां धने તેણે સ્નાનઘરમાં સ્નાન કર્યું. સ્નાન કર્યાં બાદ તેણે કાગડા વગેરે પક્ષીઓને અન્ન વગેરેના ભાગ અર્પીને લિકમ કર્યું કૌતુક મગળ પ્રાયશ્ચિત્ત કર્યો. (सुद्धपालाई मंगललाई पत्याइ पारपरिहिया मज्जणबराओ पडिनिक्खमइ) સલામાં પ્રશેશવા ચેાગ્ય સ્વચ્છ માંગલિક વો તેશે સરસ રીતે પહેર્યાં, त्यारपछी ते स्नानघरथी महार नीडजी ( जिण डिमाण' अच्चण' करेइ ) न. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy