SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारवा मृविती टीका अ० १६ द्रौपदीवरितवर्णनम् २९३ राजसहस्राणां प्रत्येकं २ नामाङ्कितान्यासनानि 'अत्थुयपञ्चत्युयाई' आस्तृत प्रत्यवस्तृतानि-आच्छादित प्रत्याच्छादितानि 'रएह ' रचयत, रचयित्वा एतामाज्ञप्तिकां प्रत्यर्पयत, तेऽपि कौटुम्पिकपुरुषाः, यावत् प्रायन्ति । ' तएणं ते' वासुदेवप्रमुखाः बहुसहस्रसंख्यकाराजानः 'कटु ' कल्ये प्रादुर्भुतप्रभातायां रजन्यां यावत् तेजसा ज्वलति सूर्येभ्युद्गते स्नाता यावत् सर्वालंकारविभूषिता हस्तिस्कन्धवागता सकोरण्टमाल्यदाम्ना छत्रेग प्रियमाणेन श्वेतवरचामरैरुद्धूयमानश्च युक्ता हय गज-यावत्-रथपदातिसमूहेन परिष्टता सर्वद्वर्या यावन् ' शङ्खपणहपटहादीनां रवेण यत्रैव स्थाने स्वयंवरमण्डपस्तौ योपागच्छन्ति, उपागत्यानुप्रविशन्ति, अनुपविश्य प्रत्येकं २ 'नामंकिए मु' नामायिनेषु-स्वस्वनामाक्षरयुक्तेषु आसनेषु निषीदन्ति-उपविशन्ति, निषध द्रौपदी राजवरकन्यां पडिबालेमाणा' पतिपालगन्तः प्रतीक्षमाणास्तिष्ठन्ति । रखो। उन पर वासुदेव प्रमुख राजाओं के प्रत्येक के नाम के आसनों को आस्तृत-शुभ्रवस्त्र से ढककर प्रत्यवस्तृत-और द्वितीय शुभ्रवस्त्र से आच्छादित कर रखो। रख कर फिर हमें पीछे इस सब कार्य के समाप्त होने की खबर दो। (ते वि जाव पच्चप्पिणंति ) इस प्रकार राजा की आज्ञानुसार उन कौटुम्विक पुरुषों ने सब कार्य उचित रूप में करके पीछे राजा को “ सय कार्य आज्ञानुसार यथोचित हो चुका है " ऐसी खबर करदी। ( तएणं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउ० पहाया जाव विभूसियो हथिखंधवरगया सकोरंट० सेयवर. चामराहिं हय गय जाव परिवुडा सव्विड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवागच्छइ, उवागच्छित्ता अणुपविसंति, अणुपविसित्ता पत्तेयं नामंकिएस्तु आसणेसु निसीयंति, दोवइं रायवरकण्णं पडिवालेमाणा२ મંચની ગેઠવણ કરો. ત્યાં તમે વાસુદેવ પ્રમુખ દરેકે દરેક રાજાના નામથી અંકિત થયેલા આસનને આતૃત-સ્વચ્છ વસ્ત્રથી ઢાંકીને, પ્રત્યાવસ્તૃત અને બીજા સ્વચ્છ વસ્ત્રથી ઢાંકે આ બધું કામ પતાવીને તમે અમને ખબર આપો. (ते वि जाव पच्चप्पिण ति) मारीत शनी याज्ञा सामनीन ते अमि પુરૂએ તે મુજબજ બધું કામ પતાવી દીધું અને ત્યારપછી “તમારી આજ્ઞા મુજબ કામ બધું પતી ગયું છે” એવી ખબર રાજાની પાસે પહોંચાડી. __ (तएणं ते वासुदेवपामुक्खा बहवे रायसहस्सा कल्लं पाउ० हाया जाव विभूसिया हत्यिखंधवरगया सकोरंट० सेयवरचामराहिं हय गय जाव परिवडा सविड़ीए जाव रवेणं जेणेव सयंवरे तेणेव उवागच्छइ, उआगच्छिता अणुपवि. संति, अणुपदिसित्ता पचेयं नामंकिएसु आसणेसु निसीयंति, दोवई रायवरकणं For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy