SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জানাঙ্কা रत्नं मम मुख्यहस्तिनं परिकल्पयत-सज्जीकुरुत, हयगजरथपदातिरूप चतुरङ्गबलं सज्नी कुरुत, एतां ममाज्ञां प्रत्यर्पयत, इति ततस्ते कौटुम्बिकापुरुषाः ' तथाऽस्तु' इत्युक्त्वा तदाज्ञा स्वीकृत्य सर्व संपाद्य वाहनं बलं च सर्व सज्जीकृतमस्माभिरिति यावत् प्रत्यर्पयन्ति=निवेदयन्ति स्म । ततः खलु स कृष्णो वासुदेवो यौव मज्जनगृहं तवोपागच्छति, मज्जनगृहं कीदृशमित्याह- समुत्तजालाकुलाभिरामे' समु. तजालाकुलाभिरामं मुक्ताभिः सहितानि जालानि गवाक्षास्तैराकुलं युक्तमतएवा. भिरामं सुन्दरम् , उपागत्य स तत्र स्नानं कृत्वा यावत्-सर्वालंकारविभूषितः, अअनगिरिकूट संनिभम् उच्चतरं श्यामवर्णमित्यर्थः, गजपति हस्तिषु मुख्यं हस्तिनं नरपतिः श्री कृष्णवासुदेवः ‘दुरुढे ' दूरूहासमारूढः, ततः खलु स कृष्णो भो देवाणुप्पिया ! अभिसेक्कं हथिरयण पडिकप्पेह, हयगय जाव पच्चप्पिण ति ) वहां आकर उन्होंने दोनों हाथ जोड़कर कृष्ण बासुदेव को नमस्कार करते हुए जय विजय शब्दों द्वारा बधाई दी-इसके बाद उन कृष्ण वासुदेव ने कौटुबिक पुरुषों को बुलाया-बुलाकर उससे इस प्रकार कहा-भो देवानुप्रियो ! तुमलोग शीघ्र ही मेरे मुख्य हाथी को सजाओ-तथा-हय, गज, रथ और पदातिरूप चतुरंग युक्त सेना को भी सजाकर तैयार करो । पीछे हम को इसकी खबर दो । इसके बाद उन कौटुम्बिक पुरुषों ने-"तथास्तु" कहकर उनकी आज्ञा को स्वीकार लिया और स्वीकार करके बल और वाहन लब हमने सजित कर दिये हैं इस प्रकार की खबर उन्हें पीछे कर दी। (तएणं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छद, उवागच्छिता समुत्तजालाकुलाभिरामे जाव अंजणगिरि कूडसनिभं गयवई नरवई दुरुढे ) इसके पश्चात् वे मेव भो देवाणुप्पिया! आभिसेकं हस्थिरयण पडिकप्पेह, हयगयजाव पञ्चप्पिणंति) ત્યાં જઈને તેઓએ બંને હાથ જોડીને “વિજય’ શબ્દોથી કૃષ્ણ-વાસુદેવને નમસ્કાર કરતાં અભિનંદિત કર્યા. ત્યારપછી કૃષ્ણ વાસુદેવે કૌટુંબિક પુરૂષને બોલાવ્યા અને બેલાવીને તેઓને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! સત્વરે તમે મારા મુખ્ય હાથીને તેમજ બીજી પણ ઘેડા, હાથી, રથ અને પાયદલની શતરંગિણી સેનાને સુસજજ કરે અને સેના સુસજજ થઈ જાય ત્યારે અમને ખબર આપે. ત્યારપછી કૌટુંબિક પુરૂએ તથાસ્તુકહીને તેમની આજ્ઞા સ્વીકારી લીધી અને સ્વીકારીને તેઓ પિતાના કામમાં પરોવાઈ ગયા. જ્યારે કામ થઈ ગયું ત્યારે તેઓએ “સેના અને વાહન તૈયાર છે ” આ જાતની ખબર આપી. (तएण से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उबागच्छइ उबागच्छित्ता मुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरुढे) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy