SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir દુર arma कथासूत्रे वरो भविष्यति, तत् = तस्मात् खलु यूयं हे देवानुप्रियाः ! दुपदे राजानमनुगृह्णन्तः 'अकालपरिहीणं चैव ' कालविलम्वरहितमेव काम्पिल्यपुरे नगरे समवसरत, ततः खलु स दूतः करतल० यावत्-अञ्जलिं मस्तके कृत्वा द्रुपदस्य राज्ञ एतमर्थ प्रतिशृणोति, प्रतिश्रुत्य यत्रैव स्वकं गृहं तत्रैवोपागच्छति उपागत्य कौटुम्बिक पुरुषान् शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः चतुर्घष्टं = घंटाचतुष्टययुक्तम् अश्वरथं युक्तमेवोपस्थापयत । यावत् - उपस्थापयन्ति । ततः खलु स दूतः कहना - ( एवं खलु देवाणुपिया ! कंपिल्लपुरे नयरे दुवस्सरण्णो धूयाए चुल्लीणीए देवीए अन्तयाए धट्टज्जुणकुमारस्म भगिणीए दोबई रागवर कण्णाए सयंवरे भविस्सह, तं णं तुम्मे देवाणुपिया ! दुवर्य रायं अणुगिवडे मागा अकालपरिहीणं चैव कंपिल्लपुरे नगरे समोसरह ) हे देवानुप्रियों ! कांपिल्यपुर नगर में दुपद राजा की पुत्री, चुलनी देवी को आत्मजा, धृष्टद्युम्न कुमार की भगिनी राजवर कन्या द्रौपदी का स्वयंवर होनेवाला है, इसलिये हे देवानुप्रियों ! आप लोग दुपद राजाके ऊपर अनुग्रह करके बहुत ही शीघ्र कॉपिल्यपुर नगर मे पधारें। (तएण से दूर करयल जाव कट्टु दुबयस्स रण्णो एयस पडिसुर्णेति पडिणिस्ता जेणेव लए गिहे तेणेत्र उवागच्छह, उवागच्छित्ता कोचि पुरिसे सहावेह, सद्दावित्ता एवं बयासी विप्पामेव भो देवाणुपिया ! नाउरघंट आसरह जुत्तामेव उबट्टवेह जाव उबटुवेति ) दूतने दुपद राजा के इस कथन को दोनों हाथ जोड़कर स्वीकार कर लिया । स्वीकार करके फिर કરજો. અભિનંદિત કર્યા બાદ તમે તેમેને આ પ્રમાણે વિનંતી કરો ( વેં खलु देवाणुपिया ! कंपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए चुहणीए देवीए अत्तयाए धट्टज्जुणकुमारस्य भगिणीए दोवईए रायवरकण्णाए सयंवरे भविरसई, त ण तुभेदेवाणुनिया ! दुवर्य रायं अणुगिन्छेमाणा अकालपरिहीण चेव कंपिल्ल पुरे नयरे समोसरह ) is हेवानुप्रियो ! यिपुर नगरभां द्रुयह शन्तनी पुत्री ચુલની દેવીની આત્મજ, ધૃષ્ટદ્યુમ્નકુમારની અહેન રાજવર કન્યા દ્રૌપદીના સ્વયંવર થવાના છે. એથી હું દેશનુપ્રિયા ! તમે દ્રુપદ રાજા ઉપર કૃપા કરીને सत्यरेाचिय नगरभां पधारो. ( तपण से दूए करयल जाव कट्टु दुवयस्स रणो एमट्ठे पडणेति, पडिणित्ता जेणेव सए गिछे तेणेव उत्रागच्छइ, उवागच्छत्ता कोडुं बियपुरिसे सहावेइ, सहा वित्ता एवं वयासी खिप्पामेव भो देवा. शुप्पिया ! चाउट आसरह जुत्ताभेव उबटूवेह जाव उबटुवेंति ) दुपट राक्तनी આજ્ઞાને તે બંને હાથ જોડીને સ્વીકારી લીધી. સ્વીકાર કર્યા બાદ તે જ્યાં For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy