SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अगरधर्मामृतवर्षिणी डी० अ० १६ धर्महरूयनगारचरितनिरूपणम् ક્ ' पयाया' प्रजाता=प्रजनितवती, किं भूतां दारिकामित्याह - 'सुकुमालकोमलियं' सुकुमारकोमलाम्-अतिमृदुलाम् गजतालुकसमानां अङ्गस्याविकोमलतया गजतालुतुल्यामित्यर्थः । तस्या दारिकाया 'निव्वत्तचारसाहियाए ' निर्वृ द्वादशाहिकायाः सम्प्राप्तद्वादशदिवसायाः अम्वापितरौ मातापितरौ इदमेतदूवं 'गोणं' गौणं गुणेभ्य आगतं प्राप्तं गुणनिष्पन्नं= गुणबोधकं नामधेयं कुरुतः कर्त्तुविचारयतः तथाहि यस्मात् खलु अस्माकमेषा दारिका सुकुमारा गजतालुकसमाना जाता, तद्= तस्मात् भवतु खलु अस्माकमस्या दारिकाया नामधेयं सुकुमारिका इति । ततः विचारकरणानन्तरं खलु तस्या दारिकाया अम्वपितरौ नामधेयं कुरुतः 'सुकुमारिका ' इति । ततः खलु सा सुकुमारिका दारिका पञ्चधात्रीपरिगृहीतापञ्चसंख्यकाभित्रीभिः = उपमातृभिः सुरक्षिता जाता, तद् यथा=तासां पञ्चान यात्रीणां नामानि दर्शयति ' खीरधाईए जाब गिरकंदर ' इति । क्षीरधात्र्या= स्तन्य 4 , वाहिके गर्म के नौ मास तथा साढे सात दिन रात पूर्णरूप से व्यतीत हो चुके तब उसने पुत्रीको जन्म दिया। यह पुत्री अत्यन्त कोमल अंगवाली थी इसी लिये गजका तालु भाग जिस प्रकार मृदुल होता है यह वैसी ही कोमल थी । जब यह १२ बारह दिन की हो चुकी-तब इस के मातापिताने इसका 'यथा नाम तथा गुण' इस कहावत के अनुसार गुणों को लेकर नाम संस्कार करने का विचार किया । विचार करने के बाद उन्होंने इस ख्याल से कि यह हमारी पुत्री अत्यन्त सुकुमार और गज तालुका के जैसी मृदुल है अतः इसका नाम सुकुमारिका रहे (एणं तीसे दारियाए अम्मा पियरो नामघेज्जं करेंति सूमालियत्ति ) उस कन्या का नाम सुकुमारिका रख दिया (तरणं सा सुकुमारियदारिया ભદ્રા સાર્થવાહીના ગર્ભના નવ માસ અને સાઢા સાત દિવસ રાત પૂરા થઈ ચૂકયા ત્યારે તેણે પુત્રીને જન્મ આપ્યા. આ પુત્રી અતીવ કેશમાંગી હતી. હાથીના તાળવાના ભાગ જેવા સુકામળ હાય છે, તે તેવી જ કામળ હતી. જ્યારે તે ખાર દિવસની થઈ ગઈ ત્યારે તેના માતાપિતાએ જેવું નામ તેવા ગુણવાળી એ કહેવત મુજબ ગુણ્ણાના આધારે તેના નામ 'સ્કાર કરવાને વિચાર કર્યાં, વિચાર કર્યાં બાદ તેએએ પેાતાની પુત્રીની સુકામળ દૃષ્ટિ સમક્ષ રાખીને એટલે કે તેઓએ આ પ્રમાણે વિચારીને કે આ મારી પુત્રી હાથીના તાળવા જેવી સુકેામળ છે માટે એનું નામ સુકુમારી રાખીએ. (तपणं ती से दारियाए अम्मावियरो नामधेज्जं करेति समालियति ) તે કન્યાનું નામ સુકુમારી રાખ્યુ. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy