________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७२
माताधर्मकथासूत्र
गौरवात्पातयन्ति, उच्चावचाभिनिर्भत्सनाभिः = परुषवचनैः ' णिन्भत्यंति' निर्भ यन्ति, उच्चावचाभिः ' णिच्छोड़णाहिं ' निभ्छोटनाभिः = ' अस्मद गृहान्दहिनिस्सर इत्यादि वचनै: 'निच्छोडेंति ' निभ्छोटयन्ति = गृहादित्यागभयोत्पादनेन भीषयन्ति, ' तज्जेति तर्जयन्ति ' ज्ञास्यसि पापे !' इत्यादिवाक्यैरकुली प्रदर्शनपूर्वकं ताडनभयं प्रदर्शयन्ति, 'तार्लेति ' ताडयन्ति चपेटादिभिः, तर्जयित्वा ताडयित्वा स्वाद् गृहाद् 'निच्छुभंति' निक्षिपन्ति = बहिर्निःसारयन्ति । ततस्तदनन्तरं सा नागश्रीः स्वकाद् गृहाद 'निच्छूढा समाणा ' निक्षिप्तासती निः सरिता सती, चम्पाया नगर्याः शृङ्गाटक त्रिकचतुष्कचत्वर चतुर्मुखमहापथपथेषु यत्र यत्र
Acharya Shri Kailassagarsuri Gyanmandir
है इस तरह की ऊँची नीची वाणियों से उसे भला बुरा कहा कुलादि के गौरव से उसे पतित कहा। ( उच्चावयाहिं णिमत्यणाहि णिग्भत्यंति उच्चावयाहि णिच्छोडणाहि निच्छोडेंन्ति, तज्जेति, तार्लेति, तज्जेता तालेता सयाओ गिहाओ निच्छुभंति ) ऊँचे नीचे कठोर वचनों से Sent frरस्कार किया। भले बुरे वचनो से उसे डरवाया - हमारे घर से तूं बाहिर निकल जा इत्यादि भयोत्पादक शब्दों से उसे भय दिखलाया । ओ पापिनी । तूजे मालूम पड जायगा, इत्यादि वाक्यों से अंगुली दिखा २ कर उसे मारने का भय दिखलाया और चपेटा-थप्पड आदि से उसे पीटा भी। और पीटपाट कर उसे उन्होंने फिर अपने घर से बाहिर निकाल दिया । ( तरणं सा नागसिरी सयाओ गिहाओ निच्छूडा समाणी चंपाए नगरीए सिंघाडगतिगचउक्कचच्चरच उम्मुह०
ખાનદાનની છે, આ જાતનાં ઉંચા નીચા વચનાથી તેણે ખેાટી ખરી સ’ભળાવી. કુળ વગેરેના ગૌરવથી તેણે પતિતા કહ્યું.
( उच्चावयाहि णिन्मस्थणाहिं निन्मस्थंति, उच्चावयाहि णिच्छोडणाहि निच्छो डेंति, तज्जेति, तार्लेति तज्जेता तालेत्ता सयाओ गिहाओ निच्छुभंति )
6
ઉંચા નીચા વચનેાથી તેના તિરસ્કાર કર્યાં, ખાટાં ખરાં વચનેાથી તેને श्रीवडावी. અમારા ધરથી તુ બહાર નીકળી જા ’ વગેરે ભયાત્પાદક વચનાથી तेलीने मी मतावी. 'से पायली ! तने भन्न मताववी शु १' वगेरे क्य નાથી સામી આંગળી કરીને તેને મારી નાખવાની ખીક બતાવવા લાગ્યા અને થપડ લાફા વગેરેથી તેને માર પણ માર્યા, મારપીટ કરીને તેઓએ તેને પેાતાના ઘેરથી બહાર કાઢી મૂકી.
(तपणं सा नागसिरी सयाओ गिहाओ निच्छूडा समाणी चंपाए नगरीए सिंघांडगतिगच उक्कचच्चर चउम्मुह० बहुजणेणं हीलिज्माणी खिंसिज्जमाणी
For Private and Personal Use Only