________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
এলাঘমকথা घोषणास्वरूपमाह-एवं खलु' इत्यादि ।
मूलम्-एवं खलु देवाणुप्पिया ! धपणे सत्थवाहे विउलं पणियं मायाए इच्छइ अहिच्छत्तं नयरिं वाणिजाए गमित्तए तं जो णं देवाणुप्पिया ! चरए वा चोरिए वा चम्मखंडिए वा भिच्छडे वा पंडुरंगे वा गोयमे गोव्वइए वा गिहिधम्मचिंतए वा अविरुद्ध विरुद्धवुड्डपावगरतपडनिग्गंथप्पभिइपा. संडत्थे वा निहत्थे वा धण्णेणं सत्थवाहेणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स णं धणे सत्थवाहे अच्छत्तगस्स छत्तर्ग दलाइ अणुवाहणस्म उवाहणाओ दलयइ अकुंडियस्स कुंडियं दलगइ अपत्थरणस्त पत्थयणं दल यइ अपक्खेवगस्त पक्खें दलबइ अंतराऽविय से डियस्त वा भग्गलुग्गस्स साहेज्जं दलयइ सुहंसुहेण य णं अहिगच्छत्तं संपावेइ तिकट्ठ दोच्चंपि तच्चपि घोसेह घोसित्ता मम एयमाणत्तियं पच्चप्पिणह, तएणं ते कोडुबिय पुरिसा जाव एवं वयासी-हंदिसुणंतु भवतो चंपानगरीवत्थव्वा वहवे चरगा य जाव पच्चपिणति सू०२॥
टीका-एवं खलु हे देवानुपियाः धन्यः सार्थवाहः विपुलान पणितभाण्डान् 'आयाए ' आदाय इच्छति अहिच्छत्रां नगरौं 'वाणिज्जाए' वाणिज्याय= .' एवं खलु देवाणुप्पिया' इत्यादि ।
टीकार्थ-( एवं खलु देवाणुपिया ! धण्णे सत्यवाहे विउलं पणियं मायाए इच्छइ अहिच्छत्तं नयरिं वाणिजाए गमित्तए ) हे देवाणुप्रियो !
एवं खलु देवाणुप्पिया इत्यादि । ( एवं खलु देवाणु पिया ! धणे सत्यवाहे विउलं पणियं मायाए इच्छा अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए )
હે દેવાનુપ્રિયે ! તમે લેકે શૃંગાટક વગેરે માર્ગોમાં આ જાતની ઘોષણ
For Private and Personal Use Only