________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मैगारधर्मामृतवर्षिणी टीका म० ५ स्थापत्यात्रनिष्क्रमणमं
मूलम् - एवं खलु देवाणुपिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इट्ठे जाव सेणं संसारभयउव्विग्गे इच्छइ, अरहओ अरिनेमिस्स जाव पव्वइत्तए, अहण्णं निक्खमणसक्कारं करेमि, इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तरणं कण्हे वासुदेवे थावच्चा गोहावइणी एवं वयासी
अच्छाहि णं तुमं देवाणुप्पिए सुनिव्वुया वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स निक्खमणसक्कारं करिस्सामि, तपणं से कहे वासुदेवे चाउरंगिणीए सेणाए विजयं हस्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ, उवागच्छित्ता थावच्चापुत्तं एवं वयासीमाणं तुमे देवाणुपिया ! मुंडे भवित्ता पव्वयाहि, भुंजाहिणं देवाप्पिया ! विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारोमि ॥११॥ टीका- --' एवं खलु ' इत्यादि । एवम् = अमुना प्रकारेण, खलु निश्चये हे देवानुप्रिय ! ममैकः = एक एव पुत्रः स्थात्यापुत्रो नाम दारकः अङ्गजातः, इष्टः
'एस खलु देवाणुपिया' इत्यादि ।
टीकार्थ - (देवाणुपिया) हे देवानुप्रिय ! (एवं खलु) मैं आप के पास इसलिये आई हूँ - कि ( मम एगे पुते थावच्चा पुत्ते नामं दारए) मेरा
( एस खलु देवाणुप्पिया इत्यादि ) ।
डी अर्थ - ( देवाणुपिया ! ) डे हेवानुप्रिय ! ( एवं खलु ) हु, आपनी पासे कोटा भाऊ भावी छु- (मम एगे पुत्ते भावच्या पुते नाम दारए) भारी स्था
For Private And Personal Use Only