________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२०
शाताधर्मकथासूत्र तिबन्धं कुरु-शुभकार्ये विलम्बो न करणीयइत्यर्थः । ततःखलु स जितशत्रुः सुबुद्धेरमात्यस्यान्ति के पश्चाणुव्रतिकं यावद् द्वादशविधं श्रावकधर्म प्रतिपद्यते । ततः खलु नितशत्रुः श्रमणोपासकः 'अभिगयजीवाजी' अभिगतजीवाजीव परिज्ञातजीवाजीवस्वरूपः यावत् प्रामुकैपणी यैरशनादिभिः श्रमणनिर्ग्रन्थान् प्रतिलाभयन्
आहारादि ददन विहरति-तिष्ठतिस्म । तस्मिन् काले जितशत्रुराज्यशासनकाले तस्मिन् समये-श्रावकधर्मपतिपालनसमये 'थेरागमणं' स्थविरागमनं स्थविरमुविलम्ब करना योग्य नही है-इस तरह सुबुद्धि अमात्य के मुख से सुनकर जिनशत्रु राजा ने उस सुबुद्धि अमात्य से पांच अणुव्रत एवं सात शिक्षाव्रत रुप द्वादश प्रकार का गृहस्थ धर्म स्वीकार कर लिया। इस तरह वे जितशत्रु राजा श्रमणोपासक बन गये। और जीव एवं अजीव तत्त्व के स्वरूप ज्ञातो भी हो गये। प्रसुक एषणीय आहरादि श्रमण निर्ग्रन्थ साधुओं के लिये प्रदान करने लगे। (तणं कालेण तेण समएण थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छइ, सुबुद्धी धम्म सोच्चा जं नवरं जियसत्तू आपुच्छामि जाव पव्वयामि, आहासुहं देवाणुप्पिया! तएणं सुबुद्धी जेणेव जियसत्तू तेणेव उवागच्छइ, उवागच्छिता, एवं वयासी-एवं खलु सामी ! मए थेराण अंतिए धम्मे निसंते, से वि य, धम्मे इच्छिए पडिच्छिए,अभिरुइए, तएणं अहं सामी ! सं. सारभउन्विग्गे भीए जाव इच्छामिण तुम्भेहिं अन्भणुनाए स० जाव पवइत्तए) उस काल जितशत्रु राजा के राज्यशासन काल में-उस सલેખાય નહિ. આ રીતે સુબુદ્ધિ અમાત્યના મુખેથી વાત સાંભળીને જીતશત્રુ રાજાએ તે સુબુદ્ધિ અમાત્ય પાસેથી પાંચ અણુવ્રત અને સાત શિક્ષાવ્રત ૩૫ બાર પ્રકારને ગૃહસ્થ ધર્મ સ્વીકારી લીધું. આ પ્રમાણે તે જીતશત્રુ રાજા શ્રમ પાસક થઈ ગયા અને જીવ તેમજ અજીવ તત્વનો સ્વરૂપને સમજનારા પણ થઈ ગયા પ્રાસુક એષણીય આહાર વગેરે શ્રમણ નિગ્રંથ સાધુઓને આપવા લાગ્યા
( तेणं कालेणं तेणं समएणं थेरागमणं जियसत्तूराया सुबुद्धी य निगच्छइ, सुबुद्धी धम्म सोच्चा जं नवरं जियसत्तू आपुच्छामि जाव पन्चयामि अहासुहं देवा. णुप्पिया ! तएणं सुबुद्धी जेणेव जियसत्तू तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी एवं खलु, सामी मए थेराणं अंतिए धम्मे निसंते, से वि य धम्मे इच्छिए पडिच्छए, अभिरुइए, तएणं अहं सामी ! संसारभउबिग्गे भीए जाव इच्छामि णं अब्भणुनाए स० जाव पब्वइत्तए)
તે કાળે અને તે સમયે એટલે કે જીતશત્રુ રાજા જયારે શાસન કરતા
For Private And Personal Use Only