SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलमारपीभूतपषिणी टीका म०५ प्रभुसमवसरणम् धनुः परिमित उत्सेध उच्छायो यस्य सः, पुनः कथं भूतोऽसावित्याह-'नील पलगवलगुलियअयसिकुसुमप्पगासे ' नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशः नीलोत्पलं = नीलकमलं, गवलं माहिषं शृङ्ग. गुलिका-नीली, यद्वा-गवलगुलिका माहिषशृङ्गस्य त्वरमागेऽपसारिते सति तदन्तरालवर्तिनी गुलिका 'अतसी' अलसी नाम्नापसिद्धो धान्यविशेषस्तस्य कुसुम-पुष्पं, तेषां प्रकाश इव प्रकाशो वर्णो यस्य स तथा, अष्टादशभिः श्रमणसाहस्रीभिः अष्टादशसहस्रपरिमितैः श्रमणैः मुनिमिः साध संपरितः चत्वारिंशता आर्यिकासाहस्रीभिः चत्वारिंशत्सहस्रपरिमिताभिरार्यिकाभिः साध्वीभिः साध संपरिसृतः, पूर्वानुपूर्वी-पूानुपूया तीर्थंकरपरंपरया चरन-विहरन् यावत् यत्रैव द्वारावती नगरी वर्तते यजैव रैवतकपर्वतः पौव नन्दनवनं नामोधानमस्ति, यत्रैव सुरपियस्य यक्षस्य यक्षायतनं, यत्रैव, इन अरिष्टनेमि प्रभुका भी जानना चाहिये । परन्तु उनके वर्णन की अपेक्षा इनके वर्णन में इतनी विशेषता है कि ये (दसधणुस्सेहे,नीलुप्पलगवलगलियअयसिकुसुमप्पगासे) इनके शरीर की ऊँचाई दश धनुष की थी। शरीर का वर्ण नीलकममल के गवल-माहिष केशृंग के अन्दरभाग जैसा गुलिका-नील के जैसा अथवा गवल तुलिका-स्वरभाग के दूर करने पर तदन्तरालवर्तिनी महिष शृंग की गुलिका के-अलसी के पुष्प के वर्ण के समान था। (अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिघुडे पत्तालीसाए अजिया साहस्सीहिं सद्धि संपरिबुडे पुन्वाणुपुविचरमाणे जाव जेणेव धारवई नयरी जेणेव रेवयगपव्वए जेणेव नंदनवणे उजाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव स्वागच्छइ) ये अहंनअरिष्टनेमि प्रभु १८अढारह हजार श्रमणों के साथ और ४०चालीस हजार आर्यिकाओं के साथ २ पुर्वानुपूर्वी से-तीर्थकर લેવું જોઈએ. ફક્ત અરિષ્ટનેમિ ભગવાન ની વિષે આટલું વિશેષ સમજવું જોઈએ ४-( सधणुस्सेहे नीलुप्पलगवलगुलियअयासि कुसुमपप्पगासे) तेभनु शरीर દશ ધનુષ જેટલું ઊંચું હતું. તેમના શરીરને રંગ નીલ કમળ ગવલમહિષના શીંગડાના મધ્યભાગ જે, ગુલિકા–નીલ જે, અથવાતે ગવલ ગુલિકા-ઉપર ની ચામડીને ઉપાડી લીધા પછી તેની અંદરના મહિષના શીંગડાની ગુલિકા मन • मसान ५०पना २ वो तो. (अद्वारसहिं समणसाहस्सीहि सदि संपग्वुिडे चत्तालीसाए अज्जिया साहस्सीहिं सद्धि संपरिवुडे पुवाणुपुर्वि घरमाणे जाव जेणेव वारवई नयरी जेणेव रेवयगपवए जेणेव नंदनवणे उज्जाणे जेणेव सुरप्पियस जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ) मत અરિષ્ટનેમિ પ્રભુ અઢાર હજાર શ્રમણની સાથે અને ચાલીસ હજાર આર્થિકા For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy