________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टी० अ०९ माकन्दिदारकचरितनिरूपणम् ६३५ आढति नो परि० णो अवयक्खंति, आणाढायमाणा अपरि० अणवयक्खमाणा सेलएण जक्खेणं सद्धिं लवणसमुदं मझमउझेणं वाइवयंति, ततेणं सा रयणदीवदेवया ते मागंदिया जाहे नो संचाएइ बहूहिं पडिलोमेहिं य उवसग्गेहि य चालित्तए वा खोभित्तए वा विपरिणामित्तए वा लोभित्तएवाताहे महुरेहि सिंगारेहि य कलणेहि य उवसग्गोहि य उवसग्गेउं पवत्ता यावि होत्था, हं भो मागंदियदारगा ! जइणं तुम्भेहिं देवाणुप्पिया! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलि. याणि य हिंडियाणि य मोहियाणि य ताहे णं तुम्भे सव्वाति अमणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुई मज्झं. मम्झेणं वीइवयह, तएणं सा रयणदोवदेवया जिणरक्खियस्स ममं ओहिणा आभोएइ आभोएत्ता एवं क्यासी-णिच्चपि यणं अहं जिणपालियस्त अणिहा५ निश्चं मम जिणपालिए अणिद्वे ५ निच्चंपिय णं अहं जिणरक्खियस्स इहा५ निचंपिय णं मम जिणरक्खिए इहे५, जइणं ममंजिणपालिए रोयमाणी कंदमाणी सोयमाणी तिप्पमाणी विलवमार्णी णावयक्खइ किण्णं तुम जिणरक्खिया ! ममं रोयमाणिं जाव णावयक्खसि ?, तएणं
सा पवररयणदीवस्त देवयाओहिणा उ जिणरक्खियस्स मणं। नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोण्हपि ॥१॥ दोसकलिया सलीलयं णाणाविहचुण्णवासमीसं दिव्यं । घाणमण निव्वुइकरं सव्वोउयसुरभिकुसुमवुट्टि पमुंचमाणी ॥२॥ णाणामणिकणगरयणघंटियखिखिणिणेऊरमेहलभूसणरवेणं।दि.
शा ७२
For Private And Personal Use Only