________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१८
ज्ञाताधर्मकथासूत्रे
3
त्वरितं, ' वेइयं ' वेगितं = सवेगं यथास्यात्तथा शीघ्रातिशीघ्रमित्यर्थः यचैव पौररस्यं वनपण्ड यत्रैव पुष्करिणी=वापी तत्रैवोपागच्छतः, उपागत्य पुष्करिणीमवगादेते = अन्तः प्रविशतः, अवगाह्य जलमज्जनं = जलस्नानं कुरुतः, कृत्वा यानि तत्र उत्पलानि वा पद्मानि वा यावर गृह्णीतः, गृहीला यंत्र शैलकस्य यक्षस्य यक्षाय - तनं तत्रैवोपागच्छति, उपागत्य ' आलोए' आलोके यक्षदर्शने सति प्रणामं कुरुतः कृत्वा महाई - महायोग्यां पुष्पार्चनिकां कुरुतः, कृखा जानुपादपतितौ = विनम्रका 'सुस्समाणा' शुश्रूषमाणौ यक्षसेवां कुर्त्राणौ ' णमंसमाणा ' नमस्यन्तौ = नमस्कारं कुर्वाणौ ' पज्जुवासंति' पर्युपासातेस्म, सेवां कृतवन्तौ । ततः खलुः स शैलको यक्ष आगतसमये प्राप्तसमये एवमवादीत् -' कं तारयामि कंपालापुरुष के मुख सें इस बात को सुनकर (निसम्म ) और उसे अपने चिप्स में निश्चित कर (सिग्धं चंडं चवलं तुरिय वेइय जेणेव पुरच्छि मिल्ले वणस डे जेणेव पोक्खरिणी तेणेव उवागच्छह, उवागच्छिता पोक्खरिणी ओगाहंति, ओगाहिता जलमज्जण करेंति, करिता जाई तत्थ - उप्पलाई जात्र गेव्ह ति, गेव्हिन्ता जेणेव सेलगस्स जक्खस्स जक्वाययणे तेणेव उवागच्छति, उवागच्छित्ता आलोए पणाम करेंति ) शीघ्र ही वहां से बहुत जल्दी स्वरायुक्त बन जल्दी २ दौड़ते हुए से होकर जहां वह पूर्व दिशा संबन्धी वनषंड - तथा पुष्करिणी थी वहां आये । वहाँ आकर उन्होंने पुष्करिणी में अवगाहन किया फिर स्नान किया । फिर उस से कमल थे वहां से लिया और लेकर जहां शैलक यक्ष का यक्षायतन था उस ओर चल दिये। वहां पहुँचते ही उन्होंने यक्ष के दिखलाई पड़ते नमस्कार किया । ( करिता महरिहं सांलजीने (निसम्म ) अने तेने पोताना मनमां उसावीने
( सिग्घं चंड चवलं तुरियं वेइयं जेणेत्र पुरच्छिमिल्लो वणसंडे जेणेव पोक्ख रिणी तेणेव उवागच्छर उनागच्छित्ता पोक्खरिणी ओगाहंति, ओगाहित्ता जल मज्जणं करेंति, करिता जाई तत्थ उप्पलाई जाव गेण्हंति, गेण्डित्ता जेणेव सेलगस्स जक्खस्सं जक्वाययणे तेणेव उत्रागच्छंति, उवागच्छित्ता आलोए पणामं करेंति ) સત્વરે ત્યાંથી શીઘ્ર ચાલથી દોડતા દોડતા જ્યાં તે પૂર્વ દિશા સબંધી વનખંડ તેમજ પુષ્કરણી હતી ત્યાં પહેાંચ્યા. ત્યાં પહેાંચીને તેઓ પુષ્કરણીમાં ઉતર્યાં અને સ્નાન કર્યું. પુષ્કરણીમાં જેટલાં કમળા ખીલેલાં હતાં તેઓને લઈ લીધાં અને ત્યાર પછી શૈલક યક્ષના યક્ષાયતન તરફ રવાના થયા. ત્યાં પહાંચીને તેઓએ ચક્ષની સામે જતાં જ નમન કર્યું
For Private And Personal Use Only