________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३८
ज्ञाताधर्मकथासूत्रे
(१) नन्दः - नन्दकुमारः, (२) नन्दिमित्रः - नन्दिमित्रकुमारः, (३) सुमित्रःसुमित्रकुमार:, (४! बलमित्रः - बलमित्रकुमारः, (५) भानुमित्र : - भानु मित्रकुमारः, (६) अमरपतिः, - अमरपतिकुमारः, (७) अमर सेन :- अमर सेनकुमार:, (८) महासेन:- महासेनकुमार इति ।
ततस्तदनन्तरं खलु ते भवनपत्यादयश्चतुर्विधा देवा मल्ल्या अर्हतो निष्क्रमणमहिमानं कुर्वन्ति कृत्वा यचैव नन्दीश्वर' नामाद्वीपस्तत्राष्ठाह्निकाम् = अष्टाहसाध्यमुत्सवं कुर्वन्ति कृत्वा च यावत् - यस्यादिशः प्रदुर्भूतास्तां दिशं प्रतिगताः, ततः खलु मल्ली अर्हन् यस्मिन्नेव दिवसे मत्रजितः = दीक्षां गृहीतवान् तस्यैव दिवसस्य पश्चाद् पराह्नकाल समये - पश्चिमे महरे, अशोकवरपादपस्याधः पृथिवीशिलापट्ट के
( १ ) नन्दकुमार ( २ ) नन्दिमित्र कुमार ( ३ ) सुमित्र कुमार ( ४ ) बालमित्र कुमार ( ५ ) भानुमित्र कुमार ( ६ ) अमरपति कुमार (७) अमरसेन कुमार और (८) महासेन कुमार । ( तरणं से भवणवह ४ मल्लिस्स अरहओ निक्खमणमहिम करेंति, करिता जेणेव नंदी सरबरे० अट्टाहियं करेंति, करिता जाव पडिगया ) भवनपति आदि चारों प्रकार के देवों ने मल्ली अहंत के निष्क्रमण महोत्सव की खूब २ महिमा की और करके फिर वे आठवां जो नंदीश्वर द्वीप है वहाँ गये - वहां जाकर उन्हों ने अष्टान्हिक महोत्सव किया। यह महोत्सव आठ दिनतक लगातार होता है । अष्टाह्निक महोत्सव करके फिर वे जिस दिशा से प्रकट हुए थे उसी दिशा तरफ वापिस चले गये । (तएणं मल्ली अरहा जं चेव दिवसं पव्वाइए तस्सेव दिवसस्स वरण्हकाल समयंसि असोगवर पायवस्स अहे पुढविसिलापट्ट्यंसि सुहासणवरगं
(२) नहि भित्रकुमार, (3) सुभित्रकुमार, (४) मासभित्र कुमार, (4) लानुभित्र कुमार, (६) अमरपति कुमार, (७) अमरसेन कुमार, (८) भडासेन कुमार.
( तरणं से भवणवइ ४ मल्लिस्स अरहओ निक्खमणमहिमं करेति, करिता जेणेव नंदीसरवरे० अद्राहियं करेति करिता जाव पडिगया )
ભવનપતિ વગેરે ચાર જાતના દેવાએ મલ્લી અહતના નિષ્ક્રમણ મહાત્સવના ખૂબ જ મહિમા ગાયા અને ત્યારપછી તેઓ આઠમા નંદીશ્વર દ્વીપમાં ગયા. ત્યાં પહેાંચીને તેમણે અષ્ટાદ્ધિક મહાત્સવ ઉજન્મ્યા. આ મહાત્સવ આઠ દિવસ સુધી સતત ઉજવાય છે. અાહ્નિક મહાત્સવ જ્યારે પૂરા થયા ત્યારે તેઓ જે દિશા તરફથી પ્રગટ થયા હતા તે દિશા તરફ જતા રહ્યા.
( तरणं मल्ली अरहा जं चेत्र दिवसं पव्वाइए, तस्सेव दिवसस्स वरण्हकाल समयंसि असोगवरपायवस्स अहे पुढविसिलापट्ट्यंसि सुहासणवरगयस्स मुद्देणं परिणा
For Private And Personal Use Only