________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
शाताधर्म कथाङ्गसूले मूलम्-तेणं कालेणं तेणं समएणं सकस्सासणं चलइ, तएणं सके देविंदे३ आसणं चलियं पासइ, पासित्ता ओहिं पउंजइ, पउंजित्ता मल्लि अरहं ओहिणा आभोएइ, आभोइत्ता इमेयारूवे अज्झस्थिए जाव समुपजित्था-एवं खलु जंबूद्दीवे दोवे भारहे वासे मिहिलाए कुंभगस्स रन्नो भवसि मल्ली अरहा निक्खमिस्साइ ति मणं पहारेइ, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सकाणं३ अरहंताणं निक्खममाणाणं इमेयारूवं अत्थ संपयाणं दलित्तए, तं जहा
तिण्णेव य कोडिसया अटासीतिं च होंति कोडिओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥
एवं संपेहेइ, संहिता वेसमणं देवं सदावेइ सदावित्ता एवं वयासी -एवं खलु देवाणुप्पिया! जंबद्दोवे दीवेभारहे वासे जाव असीति च सयसहस्लाइं दलइत्तए, तं गच्छह णं देवाणुप्पिया ! जंबुदीवे दीवे भारहे वासे मिहिलाए कुंभगभवणंसि इमेयारूत्रे अत्थसंपदाणं साहराहि, साहरित्ता खिप्पामेवमम एयमाणत्तियं पञ्चप्पिणाहि, तएणं से वेसमाणे देवे सकेणं देविदेणं देवराएणं एवं वुत्ते हढे करयल जाव पडिसुणेइ, पडिसुणित्ता जंभए देवे सदावेइ, सदावित्ता एवं वयासो-गच्छह गंतुब्भे देवाणुप्पिया! जंबूद्दोवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्त रन्नो भवणंसि तिन्नेव य कोडिसया अटासीयं च कोडीओ
For Private And Personal Use Only