________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ધૃત
शाताधर्मकथासूत्रे
उपगता यस्य स कृच्छ्रमाणोपगतस्तं प्राणसंकटापन्नम् ' दिशः दिशं ' = एकस्या दिश:- अपरां दिशं -' पडिसेहेंति ' प्रतिषेधयंति - निवारयन्ति ततस्तदनन्तरं खलु स कुम्भको राजा जितशत्रुप्रमुखैः षड्भीराजभिर्हतमथित- यावत् प्रवरवीरघातित चिह्नध्वजछत्रपताकः कृच्छप्राणोपगतः प्रतिषिद्धः सन् अस्थामा = आत्मबलरहितः, अबल: = सैन्यरहितः अत एव ' अवोरिए ' - अवीर्यः = उत्साहरहितः । यावत्'आधारणिज्जं' अधारणीयम् - आत्माधार्यते स्थाप्यते यत्र तद् धारणीयं, न धारणीयमिति विग्रहः, अधारणीयं परबलम् - अत्र शत्रुसैन्ये ममात्मधारणमशक्त्रमित्यर्थः । इतिकृत्वा - एवं विचार्य, शीघ्रं स्वरितं यावत् चलितं वेगितं यत्रैव मिथिला तत्रैवोप्राण बहुत अधिक संकट में पड़ गये । वह वहां से दूसरी तरफ भागना भी चाहता था तो भी उन्हों ने उसे दूसरी ओर भागने नहीं दिया । (तएण से कुंभए जियसत्त पामाक्खेहिं छहिं राहहिं हयमहित० जांब पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव आधारणिजमित्तिकड सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छद्द) इस तरह जितशत्र आदि छहों राजाओ से हत मथित तथा धातित प्रवरवीर वाला और निपातित चिह्न ध्वज पताका वाला वह कुंभक राजा जब संकट युक्त प्राणवाला बन गया और युद्धभूमि से दूसरी और भागने के लिये असमर्थ हो गया तब आत्मबल और सैन्यबल से रहित बना हुआ वह उत्साह रहित हो गया । एवं परबल को अजेय मान कर वहां से शीघ्र ही त्वरा युक्त, वेगयुक्त चाल से जहां मिथिला नगर थी
उस तरफ आया ।
પતાકા-અને છત્રને જમીન ઉપર નાખી દીધાં. આ રીતે તેના પ્રાણ આફતમાં ફસાઈ ગયા. ત્યાંથી તે બીજી તરફ નાસી જવાની તૈયારી કરતા હત! ત્યારે જીતશત્રુ પ્રમુખ રાજાએએ તેને નાસી જવા દીધેા નહિ.
(तरण से कुंभए जियसत्तू पामोक्खेहिं छहिं राईहिं हयमहित० जाव पडि सेहिए समाणे अत्थामे अवले अवीरिए जाव आधारणिज्जमित्ति कट्टु सिग्धं तुरियं जात्र वेइयं जेणेव महिला तेणेत्र उवागच्छर )
આ રીતે જીતશત્રુ વગેરે છએ રાજાએથી હત, મથિત તેમજ ઘાતિત સૈદ્ધાઓવાળા અને નિાતિત ચિહ્ન ધ્વજા પતાકાવાળા તે કુ ંભક રાજાના પ્રાણ પણ જ્યારે આફતમાં ફસાઈ ગયા અને રણભૂમિમાંથી નાસી જવાની પણ તક ગુમાવી બેઠા ત્યારે આત્મબળ અને સૈન્યબળ વગર અનેલા તેએ સાવ નિરૂસાહી થઇ ગયા. આખરે તેએએ શત્રુપક્ષને અજેય સમજીને એકદમ જલ્દી વેગયુક્ત ઝડપભેર ચાલથી જ્યાં મિથિલા નગરી હતી તે તરફ રવાના થયા.
For Private And Personal Use Only