________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४५८
ज्ञाताधर्मकथासूत्रे
भिउंड एवं वयासी- न देमिणं अहं तुब्भं माल्लं विदेहरायवरकण्णं तिकट्टु ते छप्पिए असक्कारिय असम्माणिय अवहारेणं णिच्छुभावेइ । तरणं जियसत्तू पामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवहारेणं णिच्छुभाविया जेणेव सगार जाणवया जेणेत्र सयाई २
गराई जेणेव सगार रायाणो तेणेव उवागच्छति, उवागच्छित्ता करयल परि० एवं वयासी एवं खलु सामी ! अम्हे जियसत्तू पामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेइ, तं ण देइणं सामी ! कुंभए महिं विदेहरायवरकन्नं साणं २ राईणं एमट्टं निवेदेति ।
Acharya Shri Kailassagarsuri Gyanmandir
तणं ते जियसत्तू पामोक्खा छप्पिरायाणो तेसिं दूयाणं अंतिए एयम सोच्चा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति, करित्ता एवं वयासी एवं खलु देवाणुपिया ! अहं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूडा, तं सेयं खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्त गेण्हित्तए त्तिकहु अण्णमण्णस्स एयमटुं पडिसुर्णेति, पडिसुणिता पहाया सण्णा हत्थिखंधव र गया सकोरंट मल्लदा मेणं छत्तेर्ण धरिजमाणेणं, उद्घव्वमाणाहिं सेयवरचामराहिं महयाहयगयर हपवरजोहक लियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सविडीए जाव रखेणं सरहिं२ नगरेहिंतो जाब निग्गच्छति
For Private And Personal Use Only