________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
हाताधर्मकथागसत्र
ततस्तदन्तरं खलु मल्लदत्तः मल्लदत्तकुमारः, अम्बाधाच्या एतम्-उक्तरूपम्, अर्थ शृत्वा, आशुरुतः शीघ्रं क्रोधाविष्टः, एवं वक्ष्यमाणप्रकारेण, आदीत-क एष खलु भोः! चित्रकरः ' अपत्थियपत्थिय' अार्थितपार्थितः यत् केनापि न प्रायते, तदप्रार्थितं मरणं तत् प्रार्थितं येन सोऽप्रार्थित प्रार्थितः मरणवाग्छक इत्यर्थः यावत् परिवर्जितः श्रीहीधृति कीति परिवर्जितः, एतदत्रैवाध्ययने माग व्याख्यातम् , येन खलु मम ज्येष्ठाया भगिन्या गुरु दैवतभूताया:=पूज्यायाः, यावत्-तदनुरूपं 'निमत्तिए तिकडे' निर्वर्तितम् ?, इतिकृत्वा प्रत्युक्त्वा, तं चित्रकारं वध्यं हन्तव्यम् आज्ञापयति येन मल्लीचित्रं लिखितं स चित्रकारो हन्तव्य इत्याज्ञां दत्तवानित्यर्थः । तत खलु सा चित्रकर श्रेणिरस्या उक्तरूपायाः कथायाकारने तदनुरूप चित्र बनाया है। इसलिये यहां लज्जो करना तुम्हे योग्य नहीं हैं । (तएणं मल्लदिन्ने अम्मधाईए एयमद्वं मोच्चा आसुरते . एवं वयासी) अम्बाधाय के मुख से ऐसी बात सुनने के बाद मल्ल
दत्त कुमार ने उस अपनी अम्बाधाय से क्रोध में भरे हुए होकर इस प्रकार कहा:-(केसणं भो। चित्तथरए अपत्थियपत्थिए जाव परिवज्जिए जेणं मम जेट्टाए भगिणीए गुरुदेवभूयाए जाव निव्वत्तिए) अरे! कौन ऐसा मरण वाञ्छक तथा श्री हीधृति, एवं कीर्ति से परिवर्जित चित्रकार हैं कि जिसने गुरुदेव जैसा-पूज्य मेरी ज्येष्ठ भगिनी का यहाँ तदनुरूप चित्र चित्रित किया है। (त्तिकटुतं चित्तगरं वज्झं आणवेइ) इस प्रकार कहकर उसने उस चित्रकार को वध्य घोषित कर दिया।
जिस चित्रकार ने मेरी पूज्य ज्येष्ठ भगिनी का यह चित्र यहां लिखा है-वह वध है इस प्रकार उसने आज्ञा देदी- (तएणं सा કન્યા મલકુમારીનું આબેહૂબ દેરાયેલું ચિત્ર છે. એથી અહીં લજજા તમારા तभा। माटे योग्य नथी. ( तएण' मल्लदिन्ने अम्मधाईए एयमटुं सोच्चा आसुरत्ते एव वयासो) २माथाय ना माथी मा पात समान महत्त કુમારે તે પિતાની અંબાધાય ને કોધમાં ભરાઈને કહ્યું કે
(केसणं भो ! चित्तयरए अपत्थिय रथिए जाव परिवजिए जेणं मम जेट्टाए भगिणीए गुरुदेवभूयाए जाव नियत्तिए )
અરે! એ કેણ મૃત્યુને ચાહનાર શ્રી, હી, ધૃતિ અને કીર્તિ રહિત ચિત્રકાર છે કે જેણે ગુરુદેવ જેવા પૂજ્ય મારાં મોટાં બહેનનું અહીં આબેહલ वित्र होयु छ. ( तिकटु त चित्रगर बज्ज्ञ आणवेइ ) या प्रमाणे हीन तेरी તે ચિત્રકારને વધ્ય (મારવા યેગ્ય) ઘેષિત કર્યો. | મારાપૂજ્ય મેટા બહેનનું જે ચિત્રકારે અહીં જે ચિત્ર દોર્યું છે તે વધ્ય છે. આ રીતે તેણે પોતાની આજ્ઞા ઘોષિત કરી
For Private And Personal Use Only