SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - अनगारधर्मामृतवर्षिणी रीका अ०८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३९३ च्छति, उपागत्य पादग्रहणं करोति । तत खलु स रुक्मीराना सुबाहुदारिकामङ्के उत्सङ्गे निवेशयति, निवेश्य सुवाहुदारिकाया रूपेण च यौवनेनच लावण्येन च यावद् विस्मितः= आश्चर्य प्राप्तः, वर्ष धरं-वर्षधरपुरुष अन्तः पुररक्षकं षण्डपुरुष शब्दयति= आइयति, शब्दयित्वा एवंवक्ष्यमाणपकारेण, अवादीत् उक्तवान्हे देवानुप्रिय ! त्वं खलु मम दौत्येन-दतो भूत्वा बहूनि ग्रामाकरनगरगृहाणि अनुपविशसि, तद् तस्माद्ब्रूहि-अस्तिचापि त्वया कस्यचिद् राज्ञो वा ईश्वरस्य वा व्यवहारिणो वा सार्थवाहस्य वा श्रष्ठिनो वो कुत्रचिद् ईदृशं मज्जनकं दृष्टपूर्व, फिर उसे समस्त अलंकारों से विभूषित किया-विभूषित करके फिर वे उसे पिता के चरणों की वंदना करने के लिये ले चली। (तएणं सुबाहुदारिया जेणेव रूप्पी राया तेणेव उवागच्छइ, उवाग च्छित्ता पायग्गहणं करेइ, तएणं से रुप्पी राया सुबाहु दारियं अंके निवेसेह, निवेसित्ता सुबाहुदारियाए स्वेण य जो० लाव० जाव विम्हिए वरिसधरं सदावेइ ) सुबाहु दारिका भी जहां रुक्मी राजा विराजमान थे-वहां आई वहां आकर के उसने पिता के चरणों में नमन किया इस के बाद राजाने उस सुबाहुदारिका को उठाकर अपनी गोद में बैठालिया बैठाकर उस सुबोहुदारिका के रूपसे यौवन से और लावण्य से विस्मित हुए उन राजा ने वर्षघर अतःपुर के रक्षक नपुंसक-कंचुकी को बुलाया (सदायित्ता एवं बयासी-तुमण्णं देवाणुप्पिया ! मम दोच्चेणं बहूणिं गामागरनगरगिहाणि अणुपविससि, त अस्थियाइं ते कस्सा નવડાવી, નવડાવીને તેને બધા ઘરેણુઓથી શણગારી, શણગારીને તેઓ તેને પિતાના ચરણેના વંદન માટે લઈ ગઈ. ( तएणं सुबाहु दारिया जेणेव रुप्पीराया तेणेव उवागच्छइ, उवागच्छित्ता पायग्गहणं करेइ, तएणं से रुप्पीराया सुबाहुदारियं अंके निवेसेइ, निवेसित्ता मुबाहुदारियाए हवेण य जो० लाव० जाव विम्हिए वरिसधरं सदावेइ ) ' સુબાહ દારિકા પણ જ્યાં રુકમી રાજા બેઠા હતા ત્યાં આવી, આવીને તેણે પિતાના ચરણોમાં વંદન કર્યા. ત્યારબાદ રાજાએ સુબાહુ દારિકાને ઉઠાવીને પિતાના મેળામાં બેસાડી લીધી. બેસાડીને સુબાહુ દારિકાના રૂપ, યૌવન અને લાવણ્યથી વિસ્મય પામેલા રાજાએ વર્ષધર રણવાસના રક્ષક નપુંસકકંચુકીને બોલાવ્યા. (सदावित्ता एवं वयासी तुमण्णं देवाणुप्पिया ! मम दोच्चे णं बहूणि गामागरनगर गिहाणि अणुपविससि, तं अत्थिया ते कस्सइ रनो वा इसरस्स वा कहिं शा ५० For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy