SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतषिणी टीका अ० ८ अङ्गराजचरिते तालपिशाचवर्णनम् ३४१ टीका-सर्वैः नौकास्थैः सांयात्रिकैः पिशाचरूपं दृष्टं, तत्रारहन्नकश्रावकवज्य - यत्कृतं तद् दर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेष वर्णयन्नाह-'तएणं' इत्यादि। ___ ततस्तदनन्तरं खलु तेऽरहन्नकवाः संयात्रानौर्वाणिजकाः वक्ष्यमाणविशेषणकं पिशाचस्वरूपं पश्यन्ति, दृष्ट्वा च भीतास्त्रस्ता बहूनामिन्द्रादीनां वहनि मान्यता शतानि कुर्वन्तस्तिष्ठन्तीति वाक्यार्थः । कीदृशं पिशाचस्वरूपं पश्यन्तीत्याह-'एगं च णं महं' इत्यादि। एकं च खलु महान्तं तालपिशाचम् अतिदीघत्वेन तालपक्षकारः पिशाचस्तालपिशाचस्तम् पश्यन्ति, कथम्भूतं तालपिशाच. मित्याह-'तालजंघ' इति तालवृक्षवदीर्घ जङ्घ यस्य स तालजस्तम् , दिवं गताभ्यां गगनस्पर्शिभ्यां बाहुभ्यां युक्तं, स्फुटं शिरसं-स्फुटं स्फुटितं बन्धनरहितत्वाद् विकीर्ण शिरः शिरोजातत्वाद् केशजालं यस्य स तथा तं, 'भमरणिगरवरमा 'तएणं ते अरहण्णगवज ' इत्यादि। अब सूत्रकार इसी पिशाच के स्वरूप का पुन: विशेष वर्णन करते हुए कह रहे हैं कि जितने भी उस नौका में सांयात्रिक थे उन सबने एक अरहन्नक श्रावक के विना उस विकराल पिशा च को देखकर क्या २ किया उनकी कैसी स्थिति हुई इस बात को कहने के लिये पहिले बे उक्त पिशाच के स्वरूप को विशेष रूप से पुनः कहते हैं टीकार्थ-(तएण) इसके बाद (अरहन्नगवज्जा) एक अरहन्नक श्रावक के सिवाय ( संजत्ताणावा वाणियगा ) उन समस्त सांयात्रिक पोत चणिक जनों ने ( एगं च णं महं तालपिसायं पासंति ) एक बड़ा ताल वृक्ष के जैसा पिशाच ताल वृक्ष के समान लंबी २ जंघाओं वाला था। इस के दोनों बाहु मानों आकाश को स्पर्श कर रहे थे। इस के 'तएण ते अरहण्णगवज्जा ' त्या ટીકાર્થ–સૂત્રકાર અહીં ફરી પિશાચનું સવિશેષવર્ણન કરવાની ઈચ્છાથી કહે છે કે પિશાચને જોઈને અરહ-નક શ્રાવક સિવાયના બાકીના બીજા બધા સાયત્રિકની શું સ્થિતિ થઈ અને તે વિકરાળ પિશાચનું રૌદ્ર સ્વરૂપ જોઈને તેઓએ શું શું કર્યું એનું વર્ણન કરતાં પહેલાં તે પિશાચના સ્વરૂપનું વિશેષ રૂપથી વર્ણન હું અહીં કરૂં છું– ___“तएणं" त्या२ मा " अरहन्नगवरज्जा” १२.४ श्रावन सिवाय "सजत्ताणाया वाणियगा" मा सयात्रिपातपशु सनी से “ एगच णं मई तालपिसायं पासंति" मोटा वृक्ष २३। मने तास वृक्ष की मार સાથળો વાળે પિશાચ જોયે. તેના બંને હાથ આકાશને સ્પર્શતા હતા. છૂટા પડેલા તેના માથાના વાળ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy