SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ हाताधर्मकथाङ्गसूत्रे खलु स्वामिन् ! युष्माभिरभ्यनुज्ञाता-आदिष्टासती नागयज्ञकं गन्तुं नागमहोत्सवं कर्तु-नागगृहं गन्तुम् ‘इच्छामी' ति पूर्वेण समन्वयः । हे स्वामिन् ! यूयमपि खलु मम नागयज्ञे-नागपजायां समवसरत-आगच्छत यतु 'मया साधं समागच्छा इत्यर्थः' इति व्याख्यातं तत् प्रमादिकम् पद्मावत्या उक्ति स्वीकृत्य हि राज्ञः पश्चा. द् गमनपरं शास्त्रं विरुध्येत । ततस्तदनन्तरं खलु स प्रतिबुद्धिः प्रतिबुद्धिनामको नृपः पद्मावत्या देव्या एतमर्थम्मार्थनारूपं प्रतिशृणोति-स्वीकरीतिस्म. । ततः खलु पद्मावती प्रतिषुद्धिना राज्ञाऽभ्यनुज्ञाता हृष्टा तुष्टा० यावत् कोटुम्बिकपुरुषान् आज्ञाकारिणः पुरुषान् शब्दयति आवयति, शब्दयित्वा=आहूय एवं-वक्ष्यमाणप्रकारेणावादीत्- हे देवानुप्रियाः ! एवं खलु मम कल्ये नागयज्ञको भविष्यति, यावि भविस्सइ, तं इच्छामिणं सामी ! तुम्भेहिं अन्भणुन्नाया समाणी नागजन्नए यं गमित्तए ) स्वामीन् ! कल नागमहोत्सव होगा-मैं कल नाग महोत्सव मनाऊँगी-अतः आपसे आज्ञा लेने आई हूँ अतः आप आज्ञा दे तो मैं कल नाग महोत्सव मनाने के लिये नाग गृह जाऊँ । हे स्वभिन् ! आप भी मेरे इस उत्सव में पधारें। ___ (तएणं पडिबुद्धी पउमावईए देवीए एयमé पडिसुणेइ ) पद्मावती देवी के इस कथन को सुनकर प्रतिघुद्धि राजा ने उस के प्रार्थना रूप अर्थ को स्वीकार कर लिया ( तएणं पउमावई पडिबुद्धिणा रन्ना अन्भणुनाया हट्ट तुट्ट जाव कोडुंबिय पुरिसे सहावेह) इस के अनन्तर प्रतिबुद्धि राजा से आज्ञापित हुई वह पद्मावती देवी बहुत अधिक हर्षित एवं संतुष्ट हुई । यावत् उस ने कौटुम्पिक पुरुषो को घुलाया ( सहावित्ता एवं वयासी एवं खलु देवाणुप्पिया! मम, कल्लं नागजण्णए भविस्सइ, सामी ! तुब्भेहिं अब्भणुन्नाया समाणी नागजन्नएयं गमित्तए) હે સ્વામિન્ આવતી કાલે મારે ત્યાં નાગ મહોત્સવ થશે. હું આવતી કાલે મહોત્સવ ઉજવવાની છું. એથી નાગ મહોત્સવ ઉજવવાની તમારી પાસેથી આજ્ઞા મેળવવા આવી છું. તમારી આજ્ઞા થાય તે હું આવતી કાલે નાગ મહોત્સવ માણવા નાગધર જાઉં. હે સ્વામિ ! ઉત્સવમાં પધારવા તમને પણ मामय माधु छु (तएण' पडिबुद्धि पउमावईए देवीए एयमहूँ पडिसुणेइ) ५मावती न थन सामजीन प्रतिमुद्ध २० तेनी विनती स्वीपरी बाधी. “ तएण पउमावई पडिबुद्धिणी रन्ना अब्भणुन्नाया हट्ठतुट्ठ जाव कोटुंबियपुरिसे सहावेइ" પ્રતિબુદ્ધિ રાજા વડે આજ્ઞાંકિત થયેલી રાણી પદ્માવતી દેવી ખૂબજ હર્ષિત તેમજ સંતુષ્ટ થઈ. યાવત તેણે કૌટુંબિક પુરૂષને બોલાવ્યા, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy