________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
शाताधर्मकथाङ्गसूत्रे कर्म कर्तुं प्रवृत्ताः, 'तहेव' तथैव-महासिंहनिष्क्रीडितमपि तद्वदेव भवति-'जहा खुड्डागं' यथा क्षुल्लकं लघुसिंहनिष्क्रीडितं, नवरं विशेषस्तु 'चोत्तीसइमाओ नियत्तए' चतुस्त्रिंशत्तमाद् निर्वर्तते-अयमर्थः-चतुर्थभक्तमेकोपवासरूपमादितः कृत्वाऽनुलोमगत्या पूर्वोक्त-क्षुल्लकसिंह निष्क्रीडिततपः कमवत् षोडशोपवासरूपचतुस्त्रिंशत्तमपर्यन्तं करोति पुनस्तस्मानिवर्तते प्रत्यावर्तते, तद् यदा-चतुस्त्रिंशत्तमतहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडिए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहिय अहोरत्तेहिं य समप्पेह ) हे भदंत ! हम लोग महान सिंह निष्क्रीडित तपः कर्म करना चाहते हैं। इसके बाद वे स्थविर भगवान् की आज्ञा से महायल प्रमुख सातों ही अनगार ब्रहत् सिंह निष्क्रीडित तप कर्म करने में प्रवृत्त हो गये। ___ यह महासिंहनिष्क्रीडित तप भी क्षुल्लकसिंह निष्क्रीडित तप की ही तरह होता है-परन्तु इसमें इतनी विशेषता रहती है कि इस तप को करने वाला संयमी एक उपवास रूप चतुर्थ भक्त को सर्व प्रथम करता है फिरवह अनुलोम गति से पूर्वोक्त क्षुल्लकसिंह निष्क्रीडित तप कर्म को आराधित करने के क्रम की तरह सोलह उपवास रूप चतुस्त्रिं शसम पर्यन्त इस तप को करता है। ___ बाद में वहां से लौटता है-लौटने का क्रम इस प्रकार है-जब यह ... ( इच्छामो णं भंते ! महालयं सीहनिक्कीलियं तहेव जहा खुड्डाग नवर चोत्तीसइमाओ नियत्तए एगाए परिवाडिए कालो एगेणं संबच्छरेणं छहिं मासेहि अट्ठारसहिय अहोरत्तेहिं य समप्पेइ )
હે ભદત ! અમે મહાન સિંહનિષ્ક્રીડિત તપ કર્મ કરવા ઈચ્છી એ છીએ. ત્યાર બાદ સ્થવિર ભગવાનની આજ્ઞાથી મહાબલપ્રમુખ સાતે અનગારી મહાન સિંહ નિષ્ક્રીડિત તપ કર્મમાં પ્રવૃત્ત થઈ ગયા.
મહાસિંહ નિષ્ક્રીડિત તપની વિધિ પણ સુકલક સિંહ નિષ્ક્રીડિત તપની વિધિની જેમજ હેય છે. પણ તેના કરતાં તેમાં એટલી વિશેષતા હોય છે કે આ તપને આચરનાર સંયમી એક ઉપવાસ રૂપ ચતુર્થ ભક્તને સૌ પહેલાં આચરે છે ત્યાર બાદ તે અનુલેમ ગતિથી પૂર્વે વર્ણવેલા ભુલક સિહ નિષ્ક્રીડિત તપ કર્મના આરાધન કમની જેમજ સોળ ઉપવાસ રૂપ ચતુસ્વિંશત્તમ સુધી આ તપને કરે છે.
For Private And Personal Use Only