________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्र एवामेव समणाउसो ! जो अम्हं निग्गंथो वा णिग्गंथी वा जाव पवइए, पंच य से महव्वयाई उज्झियाई भवंति सेणं इह भवे चेव बहूणं समणाणं ४ जाव अणुपरियहिस्सइ जहा सा उज्झिया ॥१॥ ___एवं भोगवइयावि, नवरं तस्स जाव कंडंतियं च कुटुंतियं च पसिंतियं च, एवं रुधंतियं, रंधतियं, परिवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणि ठवेइ ।
एवामेव समणाओ ! जो अम्हं समणो वा जाव पंचयसे महाव्वयाइं फोडियाई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हीलणिजे ४ जहा व सा भोगवइया ॥२॥
एवं रक्खिइयावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता मंजूसं विहाडेइ, विहाडिता रयणकरंडगाओ ते पंचसालिअक्खए गेण्हइ, गिण्हित्ता जेणेव धपणे तेणेव उवागच्छइ, उवागच्छित्ता पंचसालिअक्खए धण्णस्स हत्थे दलयइ। तएणं से धपणे रखिइयं एवं क्यासी-किं णं पुत्ता ते चेव एए पंचसालिअक्खया उदाहु अन्ने ? त्ति । तएणं रक्खिइया धणं सस्थवाहं एवं वयासी-ते चेव ताया ! एए पंच सालिअक्खया गो अन्ने । कहं णं पुत्ता! एवं खल्लु ताओ तुम्भे इओ पंचमंमि जाव 'भवियव्वं एत्थ कारणेणं-ति कहु ते पंचसालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी२ विहरामि, तं एएणं कारणेणं ताओ ! ते चेव एए पंच सालिअक्खया, णो अन्ने । तएणं से धण्णे रक्खिइयाए अंतिए एयमहं सोचा हट्तुह.
For Private And Personal Use Only