________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मगरधर्मामृतवर्षिणीटी० अ० ५ सुदर्शनश्रेष्ठोवर्णनम्
८९
त्यापुत्रः इमान् अर्थान् यावद् व्याकरोति= मम प्रश्नानां समीचीनं समाधानं करिष्यति ततस्तदनन्तरं खलु अहं वन्दे वन्दिष्ये, नमस्यामि=नमस्करिष्यामि । अथ मम स इमान् अर्थान् यावद् व्याकरणानि नो व्याकरोति=न स्पष्टीकरिष्यति, ततस्तदा खलु अहम् एतैरेव अर्धेर्हेतुभिः ' निष्पद्रपसिणयागरणं ' निःस्पष्टमश्नव्याकरणं=निः स्पष्टानि अव्याख्यातानि प्रश्नव्याकरणानि प्रश्नोतराणि येन स तथा तम्, प्रश्नोत्तरकरणासमर्थं करिष्यामि ॥ २३ ॥
मूळम् - तणं से परिव्वायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छित्ता थावच्चापुत्तं एवं वयासीजत्ता ते भंते! जवणिज्जं ते अव्वाबाहं पितं, फासूयं विहारं ते ? |
तएण से थावच्चापुत्ते सुएणं परिवायगेणं एवं वृत्ते समाणे सुयं परिव्वाय गं एवं वयासी - सुया ! जत्तावि मे जवणिज्जंपि मे अव्वावापि मे फासूय विहारंपि मे, 11
तएण से सुए थावच्चापुत्तं एवं वयासी- किं भंते ! जत्ता ! ॥ सुया ! जन्नं मम णाणदंसणचरित्ततवनियमसंजममाइएहिं जोएहिं जयणा से तं जत्ता ।
से किं तं भंते ! जवणिज्जं ? |
विशेष का अच्छी तरह से समाधान कर देंगे तो मैं उन्हें नमस्कार करूँगा । यदि वे मेरे इन अर्थो से लेकर व्याकरणों तक की बातों का कोई ठीक २ स्पष्टीकरण नहीं करेंगे। तो मैं उन्हें उसी समय इन्हीं अर्थ हेतुओं द्वारा प्रश्नोत्तर करने में असमर्थ कर दूंगा ॥ सू० २३ ॥
કારણેા તેમજ વ્યાકરણેા વિષેના પ્રશ્નો નાં સારી પેઠે સમાધાન કરશે તેા હું તેમને વંદન કરીશ અને જે તે મારા અર્થી વ્યાકરણા વગેરે ના વિષે સારી રીતે સ્પષ્ટી કરણ નહિ કરી શકે તે હું તેમને તરત જ પ્રશ્નોત્તર કરવામાં અસમર્થ કરીશ ! સૂત્ર ૨૩ ।।
ज्ञा १२
For Private And Personal Use Only