________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणा टीका अ० ५ सुदर्शन श्रेष्ठवर्णनम्
स कीदृश इत्याह- आढ्यः विभवशाली, यावत् अपरिभूतः = केनापि पराभ वितुमशक्यः ।
तस्मिन् काले तस्मिन् समये शुको नाम परिब्राजक आसीत् । सकीदृश इत्याद "रिउब्वे यज जुटी यसामवे यअथन्त्रण वे यस हितं त कुसले" ऋग्वेद यजुर्वेदसामवेदाथवेद षष्टितन्त्र - कुशलः सर्ववेदसर्व तन्त्र निपुण इत्यर्थः, 'संखसमये लद्धट्टे' सांख्यसमये aar: सांख्यशास्त्राभिमतसकलत स्वार्थाभिज्ञः पञ्चयमपञ्च नियमयुक्त, तत्र=अहिंसा सत्यास्तेदब्रह्मचर्यापरिग्रहाः पञ्श्चयमाः, शौचसन्तोषतपः स्वाध्यायेश्वरमणि
का नगर सेठ रहता था । यह विशेष विभूतिशाली था और अपरिभूत था - कोई भी व्यक्ति इसका तिरस्कार ( अपमान) नही कर सकता था । ( तेणं कालेणं तेणं समएणं सुए णामं परिव्वायर होत्या) उसी काल और उसी समय में शुक नाम का परिव्राजक था (रिउब्वेय, जजुब्वेय, सामवेय, अथव्वणवेय, सद्वितंतकुसले, संख समए लद्धडे पंचजम पंच नियमजुत्त सोयमूलगं दसप्पयारपरिव्वायगधम्मं दाषधम्मंच सोयधम्मं
तित्याभिसेच आवयमाणे पण्णवेमाणे धाउर सवत्थपवरपरिहिए ) यह ऋन्वेद, यजुर्वेद, सामवेद, अथर्ववेद षष्टितंत्र इनमें कुशल थानिपुण था । सांख्य सिद्धान्त प्रतिवादित सकल तत्वों के अर्थका ज्ञाता था । पंचम और पंचनियम से युक्त तथा शौच मूलक दश प्रकारके परिव्राजक धर्मका दान रूपश्रम का शौच रूप धर्मका तीर्थाभिषेकका उपदेश देता था उसका प्रचार करता था । अहिंसा, सत्यअस्तेय ब्रह्मचर्य और परिग्रह ये पांच यम हैं। शौच सन्तोष तप स्वाध्याय, ईश्वरप्रणि
શેઠ રહેતા હતા. તે ખૂબજ અશ્વયં સપન્ન અને અભૂિત હતા. કોઈ પણ व्यक्ति तेभनो तिरस्कार न उरी शती हुती. ( तेणं कालेण वेण समएण सुए णाम' परिव्वायए होत्था ) ते ठाणे अने ते समये शो शुरु नामे परित्रा ४४ तो. (रिउब्वेय, जजुव्वेय, सामवेय, अथव्वणवेय, सट्ठितंतकुले, संख समय लट्ठे पंचजमव चनियमजुत्त सोयमूलगं दसपयारपरिव्वायगधम्मं
धम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पण्णवेमाणे घाउरत्तवत्थपवरपरिहिए ) ते ऋनेह, यन्नुवेध, साभवेह, अथवेह तेभन षष्ठितश्रमां કુશળ હતા, નિપુણ હતા. સાંખ્યસિદ્ધાન્તમાં કહેલા બધા તત્ત્વાના તે જાણુનાર હતા. તે પાંચ મ તેમજ પાંચ નિયમ થી યુક્ત હતા. તે શૌચમૂલક દશ જાતના પરિવ્રાજક ધના, દાનરૂપ ધર્માંના શૌચરૂપ ધર્મના તીર્થાભિષેક (તી સ્નાન) ને ઉપદેશ આપતા હતા. અને પેાતાના ધર્મના પ્રચાર કરતા હતા. અહિંસા, સત્ય અસ્તેય, બ્રહ્મચય અને પરિગ્રહ એ પાંચ
"
યમ છે
"
शा० ९
For Private And Personal Use Only