SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् १३३ भगवानाह। अलमलमानन्द। मा मे पापकं कर्मस्कन्धं परि. पृच्छ । न मया शक्यं परिकीर्तयितुम् । अन्यत्र बुद्धकोटिभिर्न' शक्यं परिकीर्तयितुम् । आनन्द आह। परिकीर्तय भगवन् परिकीर्तय। सुगतो भगवानाह। शृणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि। रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखमनुभवितव्यम् । यदि कदाचिन्मनुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति। द्वादशयोजनानि तस्य जिह्वा भविष्यति। द्वादशहल्यानि प्रवहिष्यन्ति ये एवं वागभाषिष्यन्ते। मा भोः' कुलपुत्रा भोः' कचित् सहर्म प्रतिक्षेपष्यथ । सद्धर्मप्रतिक्षेपकस्य एवं गतिर्भवति । आनन्द आह । केन हेतुना भगवन् सद्धर्मः प्रतिक्षिप्तो भवति । भगवानाह। ये सत्त्वाः पश्चिमे काले पश्चिमे समये एतेषां। सूत्रानुधारकाणां धर्मभाणकानामाक्रोशिष्यन्ति'' परिभाषिष्यन्ते' कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तमुत्पादयिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति। यः सत्त्वः15 1 Ms. ०कोटिभिन 2 Ms. शक्य 3 Ms. रानन्द 4 Ms. गतिः 5...5 Ms. यमलोकश्च 6 Ms. विषया 7 Ms. भो 8 Ms. कश्चित् 9 Ms. प्रतिक्षिपिष्यथ 10 Ms. सद्धर्म 11 Ms. इमे तेषां 12 For ०क्रोक्ष्यन्ति 13 Ms. भाषिष्यन्ति 14 Ms. ये 15 Ms. सत्त्वा For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy