SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अजितसे नव्याकरणम् 2 आत्त[म]नाः प्रमुदितः [प्रीति] सौमनस्यजातो भगवन्तमुद्दिश्य विहारं कारयति स्म । तूर्यकोट्यो ऽनुप्रदत्ताः' । 'अन्तःपुरसहस्रमस्यास्त्रीन्द्रियमन्तर्हितपुरुषेन्द्रियं प्रादुरभूत् । अथ राजा अजितसेनो भगवतः " शासने प्रत्रजितोऽभूत् । ' ताश्चामात्यकोट्यो भगवतः शासने प्रव्रजिता अभूवन् । तच्चान्तःपुरपुरुषसहस्र " प्रव्रजितमभूत् । भगवान् राजानमजितसेनं प्रव्राज्य येन जेतवनं विहारस्तेन गमनमारब्धवान् " । 1 1 Ms. कारापपयते 3 Ms. अन्तपुरः सहस्राण्यस्या० 5 Ms. 0 सेन 6 Ms. भगवत Acharya Shri Kailassagarsuri Gyanmandir 13 अथायुष्मानानन्दो भगवन्तमेवमाह । अयं राजा अजितसेनो राज्यं परित्यज्य " विहारं कारयित्वा भगवतः शासने प्रत्रजितोऽभूत् । अस्य कीदृशं कुशलमूलं भविष्यति । भगवानाह । साधु साधु आनन्द " यत्त्वया परिकीर्तितम् । अयं राजा अजितसेनो मम शासने प्रव्रजितो भविष्यति । अनागतेऽध्वन्यपरिमितैः कल्वैरचिन्त्यैरपरिमाणैरजितप्रभो नाम तथागतोऽर्हन् सम्यक् संबुद्ध लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । आनन्द आह । अयं नन्दिमित्रमहाश्रावको राज्ञः " कल्याणमिलमभूत् । कीदृशं वास्य कुशलमूलं भविष्यति । भगवानाह । 14 8 Ms. सा चान्तपुरः पुरुषसहस्र 10 Ms. प्रव्रजापयित्वा 12 Ms. परित्यजित्वा 2 Ms. • कोट्यमनुप्रदत्तः 4 Ms. प्रादुरभूवन् For Private and Personal Use Only 10 9 Ms. प्रव्रजिता अभूवन् 11 Ms. • मारब्धं 13 Ms. रानन्द 7 Ms. स चामात्य • १३१ 14 Ms. राजा
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy