SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जितसेन व्याकरणम् भुंजामि तद्भोजनु यद् ददाहि मृष्टान्नपानं रसपानमुत्तमम् । क्लेशा हि निर्मुक्त त्वया भविष्यसि सुदुर्लभं लब्ध मनुष्यलाभम् ॥ सुदुर्लभं शासनु नायकस्य श्रद्धाप्रसादं परमं सुदुर्लभम् । ये शासने प्र[[ ] जिता च भिक्षवा सुदुर्लभं शासनु नायकानाम् ॥ सुदुर्लभं सुगतवरस्य दर्शनं नमोऽस्तु ते बुद्ध महानुभावो । नमोऽस्तु ते धर्ममयं महामुने नमोऽस्तु ते क्लेशविचक्षणार्यम् ॥ नमोऽस्तु ते सर्वजरप्रमोक्षणात् Acharya Shri Kailassagarsuri Gyanmandir नमोऽस्तु ते मार्गनिदर्शनार्यम् । नमोऽस्तु ते मार्गपथस्य दर्शकं नमोऽस्तु ते बोधिपथस्य दर्शकम् ॥ सुदुर्लभं भिक्षु तथैव दर्शनं सुदुर्लभं तस्य भवेय दर्शनम् । अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं भगवतो गुणवर्णमुदीरयित्वा तूष्णीं स्थितोऽभूत् । अथ राजानमजितसेनं तं नन्दिमिलो महाश्रावको गाथाभिरध्यभाषत । For Private and Personal Use Only ११७
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy