SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् तिष्ठन्ति ये वै दशसु दिशासु - सत्त्वा हि सर्वे सुखिता [करिष्ये । सर्वे च हं मोचयि दुःखसागरात् त्राणं भवाही शारणं परायणम् ॥ त्वयं हि नाथ मयि मोचयी जगत् (अवश्यं मे पूर्वकृतेन] कर्मणा । येनाहं जातु दरिद्रके गृहे त्राणं भवाही मम [ दुःखितायाः] ॥ [भवं] तु नाथ जरव्याधिमोचकं . त्राणं भवाही गुण संचि[ताग्र] । न चा करिष्ये पुनरेव पापं यद्वेदयामी इमि वेदनानि ॥ कृपं जनि........मग्र सत्त्वा त्राणं भवाही शरणं परायणम् ।। ये केचि सत्त्वा इह जम्बुद्वीपे नामं च वै धारय पश्च काले ॥ परिनिर्वृतस्य तत पश्चकाले भविष्यति शासनविप्रलोपम् । यतकिंचि पापं तदपूर्व यत् कृतं सर्वं क्षयं यास्यति शीघ्रमे तात् ॥ अथ सा नगरवलम्बिका दारिका भगवन्तं गाथा भाषित्वा पुनरपि] गृहगमनमारब्धा। अथ भगवान् तां नगरवलम्बिकां For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy