SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् इदं च सूत्रं सद धारितव्यं _ सत्कारु नित्यं च कर्तव्यधारके । गन्धैश्च माल्यैश्च विलेपनैश्च सत्कारु कृत्वा च लिखापयेत ॥ मा पश्चकाले जरव्याधिपीडिता अनेक आयाससहस्रव्याकुलाः।। नरकेषु तिर्यक्षु' परिभ्रमाणाः षण्ढाश्च पण्डाश्च जुगुप्सनीयाः। जात्यन्धभूताः कुणपाश्व गन्धिनः संजास्यते नीचकुलेषु स्त्रीषु ॥ ईर्ष्यालुकस्य सद पापचारिणः क्रोधाभिभूतस्य च मतसरिष्य। बुद्धेषु धर्मेषु करित्व गौरवम् - इमेषु जातीषपपद्यतेऽसौ। तत्रैव दुःखानि च वेदमाना मा पश्चकाले परिताप्यु भेष्यथ ॥ तस्माभि तेहि सद पूजितस्य यश्चैव धारेत प्रकाशयेत । यश्चैव परिभाषणु तस्य कुर्वते जुगुप्सनां ताडनबन्धनञ्च ॥ 1 Tib. शमा = प्रेतेषु 2 Ms. मेष्यतः For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy